________________
१६
चन्द्रप्राप्तिसूत्र कारणेन अनुपदं प्रदयमानं कारणमाश्रित्य 'आई' आहुंः-कथयन्ति । तदेव दर्शयति 'ता जया णं' इत्यादि । 'ता' तावत् 'जया णं' यदा खल 'सूरिए' सूर्यः 'सव्वन्भतर मंडलं उव. संकमित्ता चारं चरइ' सर्वाभ्यन्तरं मण्डलमुपसंक्रम्य चारं चरति "तया णं तदा खल 'उत्तमकहपत्ते उक्कोसए' उत्तमकाष्ठाप्राप्तः परमप्रकर्पता प्राप्तः अतएव उत्कर्षकः सर्वोत्कृष्ट. 'अहारसमुहत्ते दिवसे भवइ' अष्टादशमुहूर्ती दिवमो भवति 'जहणिया' जघन्यिका सर्वलध्वी 'दुवा लसमुहत्ता राई भवई' द्वादशमुहूर्ता रानिर्भवति 'तसि च णं दिवसंसि' तस्मिश्च खलु दिवसे अष्टादशमुहूत्र्तपरिमितदिवसद्वादशमूर्तपरिमितरात्रिरूपे दिवसे सूरिए' सूर्यः 'दुपोरिसी छायं निव्वत्तेई' द्विपौरुपी छायां निवर्तयति, कदा ! इत्याह 'तंजहा' इत्यादि । 'तं जहा' तद्यथा तथाहि-'उग्गमणमुहुत्तसि य उद्गमनमुहूर्त-उदयका च पत्र मुहूर्तशब्दः कालवाची, एवं सर्वत्रापि । तथा 'अत्थमणमुहुर्तसि य अस्तमन्मुहूर्ते सूर्यास्तकाले चेति । कथमित्याह-'लेस्स' लेश्यां स्वतेजोरूपाम् अभिवुड्ढे माणे वा' अभिवर्धयन् वा 'निव्वुड्ढेमाणे वा' निवर्धयन् हापयन् वेति । तथा--'ता' तावत् 'जया णं' यदा खल 'मुरिए' सूर्यः 'सव्ववाहिरं मंडल उवसंकमित्ता चारं चरई' सर्वबाह्यं मण्डलमुपसंक्रम्य चारं चरति 'तयाणं' तदा खल 'उत्तमकट्टपत्ता' उत्तमकाष्ठा प्राप्ता परमप्रकर्पसंपन्ना अतएव 'उक्कोसिया' उत्कर्षिका सर्वोत्कृष्टा 'अट्टारसमुहुत्ता राई भवई' अष्टादशमुहूर्ता रात्रिर्भवति 'जहण्णए' जघन्यकः सर्वलघुः 'दुवालसमुहुत्ते दिवसे भवइ' द्वादशमुहूत्र्तो दिवसो भवति, तसि च णं' 'दिवसंसि' तस्मिश्च तादृशे पूर्वोक्तरात्रि दिवसप्रमाणरूपे दिवसे 'सुरिए' सूर्यः ‘णो' नैव 'किंचिवि' किश्चिदपि किञ्चिन्मात्रामपि 'पोरिसी छायां' पौरुषी छायां निवर्तयति, कदेति दर्शयति-तं जहा' तद्यथा तथाहि-'उग्गमणमुहुत्तसि य' उद्गमनमुत्त उदयकाले च तथा 'अस्थमणमुहुर्तसि य' अस्तमनमुहूर्ते अस्तकाले च 'नो चेव णं' नैव च खलु 'लेस्सं' लेश्यां स्वतेजोरूपाम् 'अभिवुड्ढेमाणे वा अभिवर्धयन् वा 'निव्वुड्ढेमाणे वा' निर्वर्धयन् वेति । दिवसपरमहानिरात्रिपरमवृद्धिरूपे दिवसे सूर्यः स्वलेश्यामा वृद्धि हानि वा अकुर्वन् उदयका मस्तकाले च कदाचिदपि किञ्चिन्माघामपि पौरुषी छायां नो निर्वत्तयतीति भावः ॥स० २॥
पूर्वं परतार्थिकानां प्रतिपत्तिद्वयं, तत्स्पष्टीकरणं च श्रुत्वा गौतमो भगवन्तं स्वमतविषये प्रश्नयति-'ता कइकटं' इत्यादि ।
मूलम् :-ता कइकट्ठते सुरिए पोरिसिं छाय निव्वत्तेइ आहिए। ति वएज्जा। तत्य खलु इमाओ छण्णउई पडिवत्तीओ पण्णत्ताओ, तं जहा-तत्थेगे एवमाहंस-ता अत्यि णं से देसे जसि च णं वेससि सरिए एगपोरिसिं छायं निन्वत्तेइ, एगे एवमाहंम्म ॥१॥ एगे पुण एवमाह-वा अत्थि णं से देसे जंसिच णं देसंसि सूरिए दुपोरिसिं छायं