________________
1
२१२
चन्द्र प्रज्ञप्तिसूत्रे
स्मश्च खलु दिवसे सूर्यो न किञ्चिदपि पौरुप छायां निर्वर्तयति ते पत्रमाहुः - तावद् यदा खलु सूर्यः सर्वाभ्यान्तरं मण्डलमुपसंक्रम्य चारं चरति तदा खल उत्तमकाष्ठा प्राप्तः उत्कषकः अप्रादशमुत्तों दिवसो भवति, जघन्यका द्वादशमुहूर्त्ता रात्रिर्भवति तस्मिन खलु दिवसे सूर्यः, द्विपरूपों छायां निर्वर्त्तयति, तद्यथा - उद्गमनमुहूर्चे च अस्तमनमुहूर्त्ते च लेश्याम् अभिवर्धयन् वा निर्वर्धयन् वा । तावत् यदा खलु सूर्यः सर्ववाां मण्डलमुपसंक्रम्य चार' चरति तदा खलु उत्तमकाष्ठा प्राप्ता उत्कर्षिका अष्टादशमुहर्त्ता रात्रिर्भयति, जघ.. न्यकः द्वादशमुत्तों दिवसो भवति तस्मिश्च खलु दिवसे सूर्यः नो काञ्चिदपि पौरूषीं छायां निर्वर्त्तयति, तद्यथा उद्गमनमुहूर्त्ते च अस्तमन् मूहूर्त्ते च नो चैव खलु लेश्याम् अभिवर्धयन् वा निर्वर्धयन् वा । "सूत्र २ ||
व्याख्या- 'ता' तावत् 'कइकट्ठे' कतिकाष्ठां कियत्प्रकर्षोपेतां प्रकर्षतः कियत्परिमितां हे भगवन् 'ते' तवमते 'सूरिए' सूर्यः 'पोरिसीं छायां' पौरुषों छायां- पुरुषेण निर्वृत्ता पौरुपी पुरुषप्रमाणा तां तादृशीं छायां 'निव्वत्ते' निर्वर्तयति रचयति करोतीत्यर्थः । कियत्प्रमाणां पराकाष्ठासंपन्नां पौरुषों छायां सूर्यो निर्वर्त्तयतीति भावः । एतद्विषये किम् 'आहिए' आख्यातम् ' ' तिबएज्जा' इति वदेत् वदतु कथयतु हे भगवन् । गौतमेन एवं प्रश्ने कृते भगवानाह हे गौतम ! 'तत्थ णं' तत्र' पौरुषीछाया विषये स्खलु 'इमाओ' इमाः अनुपदम प्रदर्श्यमानाः 'पंचविसई' पञ्चविंशतिः 'पडिवत्तीओ प्रतिपत्तयः अन्यतैर्थिकमतरूपाः 'पण्णत्ता' प्रज्ञप्ताः कथिताः 'तं जहा' तद्यथा ता यथा - ' तत्थ' तत्र पञ्चविंशतिप्रतिपत्तिवादिपु मध्ये 'एगे' एके प्रथमाः ' एवं ' एवम् वन्यमाणप्रकारेण 'आहंसु' आहुः कथयन्ति 'ता' तावत् 'अणुसमयमेच' अनुसमयमेव समयं समर्थ प्रति — प्रतिसमयमित्यर्थः सूरिए' सूर्य: 'पोरिसीं छायं' पौरुष छायाम् । अत्र पौरुषीछाया लेश्यावशेन संपद्यतेऽतः पौरुषी छायेति शब्देन लेइया ग्रहीतव्या कारणे कार्योपचारात् तेन लेइयां निर्वर्त्तयतीति भावः । उप संहारः 'गे' एके प्रथमा ' एवं ' एवम् पूर्वोक्तप्रकारेण 'आहंसु' आहुरिति १ । ' एवं ' एवत् अनया रीत्या 'एगे पुण' एके द्वितीयाः पुनः 'एवमाहंसु' एवम् वक्ष्यमाणप्रकारेण आहुः कथयन्ति - 'ता' तावत् 'अणुमुहुत्तमेव' अनुमुहूर्त्तमेव-प्रतिमुहूर्त्तं 'सूरिए' सूर्यः 'पोरिसिं छायं' पोरुपीं छायां 'णिव्त्रत्तेइ' निर्वर्त्तयति करोति 'एगे' ऐके द्वितीयाः एवं' एवम् पूर्वोक्तप्रकारेण 'आहंस' आहुः कथयन्ति २ । 'एएणं अभिलापेणं' एतेन प्रथमेन द्वितीयेन च अभिलापेन प्रथमद्वितीयाभिलापप्रकारणे 'जाओ वेव' या एव 'ओयसंठिईए' ओजः संस्थितौ पष्ठप्रामृतोक्ते ओजःसंस्थितिप्रकारेण 'पंचवीसई पडिवत्तीओ' पश्चविंशतिः प्रतित्तयः प्रतिपादिता 'ताओ चेच' ता एवात्रापि समयानन्तरं समयमुहूर्त्तानन्तरमहोरात्रादिरूपाः 'णेयव्वाओ' ज्ञातव्याः । कियत्पर्यन्तमित्याह - ' जावे त्यादि । 'जाव' यावत् तासु पञ्चविंशतिप्रतिपत्तिषु चरमप्रतिपत्तिः उत्सपण्यवसर्पिणीरूपाऽऽयाति तावदिति तामेव चरम प्रतिपत्ति सूत्रकारः स्वयं.