SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ चन्द्राप्तिप्रकाकिा टीक प्रा०८सू०२ भगवता प्रदर्शितदिवसरात्रिप्रकारस्तन्मुहर्चमानं च १९९ बाह्यमण्डलमाश्रित्य चारं चरतस्तदा तत्रोभयत्र समकालं द्वादशमुहूत्तों दिवसो भवति, दक्षिणोतरयोश्चोभयत्र अष्टादशमुहूर्ता रात्रिर्भवतीति चतुर्थ. प्रकारः ।४। मथैषां चतुर्णामपि प्रकाराणा सुगमबोधार्थ चत्वारि कोष्ठकानि प्रदर्श्यन्ते ALAMDAMund प्रथमप्रकारकोष्टकम् (१) । द्वितीयप्रकारकोष्टकम (२) दक्षिणोत्तयोःसूर्यद्वयस्यसर्वाभ्यन्तर-दक्षिणोत्तर्योः सूर्यद्धयस्यसर्वबाह्यमण्डलगती १२ द्वादश मुहर्तारात्रिः। मण्डलगत्तौ १८ अष्टादश मुहर्तारात्रिः। पू० प. ब जब जब - १८अष्टा- १२द्वादश १२द्रादन MAHARAJaasharare पा ११८ अष्टा दशमुहौद दशमुहतो. मुहतोंदिवसः दिवसः दिवसः । १२ द्वादशमुहूर्त्तारात्रिः। । १८ अष्टादशमुहौशनिः। महत्ता दिवसः ८५ -म । . तृतीयप्रकारकोष्टकम् (३) चत्तुर्यप्रकारकोष्टकम् (४) पूर्वपश्चिमयोः सूर्यद्वयस्यसर्वाभ्यन्तर-पूर्वपश्चिमयोः सूर्यदयस्यसर्यबाहामण्डलगतौ १८ अष्टादशमुहतॊ दिवसः। मण्डलगती १२ द्वादशमुहत्तॊ दिवसः। प.-छ - /जंबूद. द० १२ द्वादश उ. द्वादश-१८ अष्टा| मुहूत्ता-दश मुहूर्ता रात्रिः। रात्रिः । । १८अष्टा दशमुहती रात्रिः १८ अष्टादश मुहूत्र्तो दिवसः १२ द्वादश मुहूर्तो दिवसः। पूर्व दक्षिणाङ्केत्तरार्द्धयोर्दिवसरात्रिप्रकारः, तन्मुहूर्तमानं च प्रदर्शितम् , साम्प्रतं दक्षिणार्धेउत्तरार्धे कदा कदा वर्षाकालस्य प्रथमः समयः प्रतिपद्यते इति दर्शयितुमाह-'ता' जया णं इत्यादि।
SR No.009357
Book TitleChandra Pragnaptisutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages743
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_chandrapragnapti
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy