________________
चन्द्राप्तिप्रकाकिा टीक प्रा०८सू०२ भगवता प्रदर्शितदिवसरात्रिप्रकारस्तन्मुहर्चमानं च १९९ बाह्यमण्डलमाश्रित्य चारं चरतस्तदा तत्रोभयत्र समकालं द्वादशमुहूत्तों दिवसो भवति, दक्षिणोतरयोश्चोभयत्र अष्टादशमुहूर्ता रात्रिर्भवतीति चतुर्थ. प्रकारः ।४। मथैषां चतुर्णामपि प्रकाराणा सुगमबोधार्थ चत्वारि कोष्ठकानि प्रदर्श्यन्ते
ALAMDAMund
प्रथमप्रकारकोष्टकम् (१) । द्वितीयप्रकारकोष्टकम (२) दक्षिणोत्तयोःसूर्यद्वयस्यसर्वाभ्यन्तर-दक्षिणोत्तर्योः सूर्यद्धयस्यसर्वबाह्यमण्डलगती १२ द्वादश मुहर्तारात्रिः। मण्डलगत्तौ १८ अष्टादश मुहर्तारात्रिः।
पू०
प.
ब
जब
जब
-
१८अष्टा- १२द्वादश
१२द्रादन
MAHARAJaasharare
पा
११८ अष्टा दशमुहौद दशमुहतो. मुहतोंदिवसः दिवसः
दिवसः । १२ द्वादशमुहूर्त्तारात्रिः। । १८ अष्टादशमुहौशनिः।
महत्ता
दिवसः ८५
-म
। . तृतीयप्रकारकोष्टकम् (३) चत्तुर्यप्रकारकोष्टकम् (४) पूर्वपश्चिमयोः सूर्यद्वयस्यसर्वाभ्यन्तर-पूर्वपश्चिमयोः सूर्यदयस्यसर्यबाहामण्डलगतौ १८ अष्टादशमुहतॊ दिवसः। मण्डलगती १२ द्वादशमुहत्तॊ दिवसः।
प.-छ
-
/जंबूद.
द०
१२ द्वादश
उ. द्वादश-१८ अष्टा| मुहूत्ता-दश मुहूर्ता
रात्रिः। रात्रिः । ।
१८अष्टा दशमुहती रात्रिः
१८ अष्टादश
मुहूत्र्तो दिवसः १२ द्वादश
मुहूर्तो दिवसः।
पूर्व दक्षिणाङ्केत्तरार्द्धयोर्दिवसरात्रिप्रकारः, तन्मुहूर्तमानं च प्रदर्शितम् , साम्प्रतं दक्षिणार्धेउत्तरार्धे कदा कदा वर्षाकालस्य प्रथमः समयः प्रतिपद्यते इति दर्शयितुमाह-'ता' जया णं इत्यादि।