________________
१९०
चन्द्रप्राप्तिसूत्रे अष्टादशमुहूर्तेभ्यो न्यूनः 'दिवसे भवइ' दिवसो भवति । अत्र-अनन्तरशब्दो न्यूनार्थवाची वर्त्तते । 'तयाण' तदा खलु 'उत्तरड्ढेवि उत्तरार्धेऽपि 'अट्ठारसमुहुत्ताणतरे' अष्टादशमुहूर्त्तानन्तरः 'दिवसो भवई' दिवसो भवनि। 'जया णं' यदा खल 'उत्तरड्ढे' उत्तरार्धेः 'अद्वारसमुहुत्ताणंतरे दिवसे भवई' अष्टादशमुहूर्त्तानन्तरो दिवसो भवति 'तया णं' तदा खल 'दाहिणड्ढे वि' दक्षिणार्धेऽपि 'अट्ठारसमुहुत्ताणतरे दिवसे भवई' अष्टादशमुहूर्त्तानन्तरो दिवसो भवति । 'एवं' एवम्-अनेन प्रकारेण 'परिहावेयव्वं' परिहातव्यम् एकैकमुहूत्तहान्या न्यूनीकर्तव्यम् । तदेव परिहाणिप्रकारमाह 'सत्तरस' इत्यादि । सत्तरसमुहुताणतरे' सप्तदशमुहूर्त्तानन्तरः, सोलसमुहुताणंतरे' पोडशमुहर्त्तानन्तरः, 'पण्णरसमुहुत्ताणंतरे' पञ्चदशमुह नन्तरः, 'चउद्दसमुहुत्ताणंतर': चतुर्दशमुहूर्त्तानन्तरः, 'तेरसमुहुत्ताणंतरे' त्रयोदशमुहूर्त्तानन्तरः । अथ द्वादशमुहूर्तानन्तरसूत्रं सूत्रकारः स्वयं दर्शयति-ता जया गं' इत्यादि, 'ता' तावत् 'जया गं' यदा खलु 'दाहिणड्ढे' दक्षिणार्धे 'वारसमुहुत्ताणंतरे' द्वादशमुहूर्तानन्तरः 'दिवसे भवई' दिवसो भवति 'तया णं तदा खल 'उत्तरढे वि' उत्तरार्धेऽपि 'दुवालसमुहुत्ताणतरे' द्वादशमुहूर्तानन्तरः 'दिवसे भवई' दिवसो भवति । 'जया णं' यदा खलु उत्तरड्ढे उत्तरार्धे 'दुवालसमुहुत्ताणंतरे' द्वादशमुहूर्त्तानन्तरः 'दिवसे भवइ' दिवसो भवति 'तया णं' तदा खलु 'दाहिणड्ढेवि' दक्षिणार्धेऽपि 'दुवालसमुहुत्ताणतरे' द्वादशमुहूर्त्तानन्तरः, द्वादशमुहूर्तेभ्यो न्यूनः 'दिवसे भवइ' दिवसो भवति । 'तया ण' तदा अष्टादशादिद्वादशमुहूर्तानन्तरदिवससमये खलु “जम्वहोवे दीवे' जम्बूद्वीपे द्वीपे 'मंदरस्स पब्धयस्स' मन्दरस्य पर्वतस्य 'पुरथिमपच्चत्थिमेण पौरस्त्यपाश्चात्ये पूर्वस्यामपरस्यां च दिशि 'नो' नैव 'सया' सदा सर्वकाले 'पण्णरसमहुत्ते दिवसे भवइ' पञ्चदशमुहूत्तों दिवसो भवति, तथा 'नो' नैव सया' सदा सर्वकालं 'पण्णरसमहूत्ता राई भवइ' पञ्चदशमुहूर्ता रात्रि भवति । तत्र को हेतुः । इत्याह-'अणवटिया' इत्यादि, 'अणवटिया णं' अनवस्थितानि अनियतप्रमाणानि खलु तत्र मन्दरस्य पूर्वापरदिशोः 'राहंदिया' रात्रिन्दिवानि 'पण्णत्ता' प्रज्ञातानि अस्मत्पूर्वाचार्यः कथितानि 'समणाउसो' श्रमणायुष्मन्तः हे चिरजीविनः श्रमणा इति । उपसंहारः'एगे' एके द्वितीयप्रतिपत्तिवादिनः 'एवं' एवं पूर्वोक्तप्रकारेण 'आईसु' आहुः कथयन्ति । एपा द्वितीया प्रतिपत्तिः ।२।
अथ तृतीयां प्रतिपत्तिमाह-'एगे' इत्यादि। एगेपुण' एके तृतीयाः परतीर्थिकाः पुनः एवं' एवं वक्ष्यमाणप्रकारेण आहेसु' आहुः कथयन्ति, तदेवाह -'ता जयाणं' इत्यादि । 'ता' तावत् 'जया णं' यदा खलु जंबु दीवे दीवे जम्बूद्वीपे द्वीपे 'दाहिणइढे' दक्षिणार्धे दक्षिणदिक् स्थिने जम्बूद्वीपस्यार्धे भागे 'अद्वारसमुहुत्ते दिवसे भवई' अष्टादशमुहतों दिवसो भवति