________________
चन्द्राप्तिप्रकाशिका टोका प्रा०२-३ सू०१ मण्डले २ प्रतिमुहूर्त सूर्यस्य गतेर्निरूपणम् ११३ मुहुत्तेणं गच्छइ ते एवमाहंसु ता सूरिए उग्गमणमुहुत्तंसि अत्थमणमुहुत्तंसि य सिग्धगई भवइ तया णं छ छ जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छइ, मज्झिमं तावक्खेत समासाएमाणे २ सरिए मज्झिमगई भवइ तया णं पंच पंच जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छइ, मज्झिमं ताव क्खेत्तं संपत्ते सरिए मंदगई भवइ तया ण चत्तारि चत्तारि जोयणसहस्साई एगमेगेणं मुहुत्तेणं गच्छड । तत्थ को हेऊ ? ति वएज्जा, ता अयगणं जंबद्दीवे दीवे जाव परिक्खेवेणं पप्णत्ते । ता जया णं सरिए सव्वम्भतरं मंडलं उवसंकमित्ता चारं चरइ तया ण उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता-राइ भवइ, तंसि च णं दिवससि एक्काण उइजोयणसहस्साई तावखत्ते पण्णत्ते ।
वा जया णं सरिए सच्चबाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं उत्तम. कट्टपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ जहण्णए दुवालसमुहुत्ते दिवसे भवइ तंसि च ण दिवसंसि एगसहिजोगणसहस्साई तावक्खेते पण्णत्ते तया णं छ विपंच वि चत्तारि विजोयणसहस्साई सूरिए एगमेगेणं मुहुत्तेणं गच्छइ, एगे एवमाइंसु ।४। सू० १॥
छाया-तावत् कियत्कं क्षेत्रं सूर्यः एकैकेन मुहून गच्छति आख्यातम् इति वदेत् तत्र खलु इमाः चतस्रः प्रतिपत्तयः प्राप्ताः तद्यथा तत्र पके एवमाहुः-तावत् पट् पड्योजनसहस्राणि सूर्यः पकैकेन मुहर्तेन गच्छति, पके पवमाहुः।१। पके पुनः पवमाहुःतावत् पञ्च पञ्च योजनसहस्राणि सूर्य एकैकेन मुहतेन गच्छति, एके एवमाहुः ।। एके पुनरेवमाहुः तावत् चत्वारि चत्वारि योजनसहस्राणि सूर्यः एकैकेन मुहूर्तन गच्छति, पके पवमाहुः ॥३॥ एके पुनः पवमाहुः-तावत् षडपि पञ्चापि चत्वार्यपि योजनसहस्राणि सूर्यः एकैकेन मुहर्तेन गच्छति ।४।
तत्र खलु ये ते पवमाहुः तावत् पटू पड्योजनसहस्राणि सूर्यः एकैकेन महसेन गच्छति, ते पवमाहुः-यदा खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठा प्राप्तः उत्कर्पकः अष्टादशमुहत्तों दिवसो भवति जघन्यिका द्वादशमुहू
रात्रिर्भवति, तस्मिश्च खलु दिघसे एकं योजनशतसहस्रम् अटयोजनसहस्राणि तापक्षेत्र प्राप्तम् । तावत् यदा खलु सूर्यः सर्वघाचं मण्डलम् उपसंक्रम्य चारं चरति तदा खलु उत्तमकाष्ठाप्राप्ता उत्कर्पिका अष्टादशमुहर्चा रात्रिर्भवति जघन्यकः द्वादशमुहतोंदिवसो भवति, तस्मिश्च खलु दिवसे द्वासप्ततिं योजनसहस्राणि तापक्षेत्रं प्रशप्तम् तदा खलु पट् पड्योजनसहस्राणि सूर्यः एकैकेन मुहूर्तेन गच्छति ।।
तत्र खलु ये ते पवमाहुः-तावत् पञ्च पञ्चयोजनसहस्राणि सूर्यः एकैकेन मुहत्तन गच्छति, ते पवमाहुः-तावद् यदा स्खलु सूर्यः सर्वाभ्यन्तरं मण्डलम् उपसंक्रम्य चारं चरति