________________
चन्द्राप्तिप्रकाशिका टोका प्रा० १-८ सू० १४ मण्डलपदानां प्रमाणनिरूपणम् ८१
__वयं पुण एवं वयामो-ता सव्वावि णं मंडलचया अडयालीसं एगसद्विभागे जोयणस्स वाहल्लेणं, अणियया आयामविक्खभपरिक्खेवेणं आहियाति वदेज्जा । तत्थ ण को हेऊ ? ति वदेज्जा । ता अयण्णं जंबुद्दीवे दीवे जाव परिक्खेवेणं पण्णत्ते । ता जया णं सरिए सन्यम्भतरं मंडलं उवसंकमित्ता चारं चरइ तया ण सा मंडलवया अडयालीस एगसद्विभागे जोयणस्स वाहल्लेणं, णवणउइजोयणसहस्साई छच्च चत्ताले जोयणसयाई आयामविक्खंभेणं, तिष्णि जोयणसयसहस्साई पण्णरसजोयणसहस्साई एगूणणउई जोयणाई किंचिविसेसाहिया परिक्खेवेणं, तया णं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवइ, जहणिया दुवालसमुहुत्ता राई भवई । से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि अहोरत्तंसि अभितराणतरं मंडलं उवसंकमित्ता चारं चरइ ता जया णं सुरिए अभितराणंतरं मंडलं उपसंकमित्ता चारं चरइ तया णं सा सव्वावि मंडलवया अडयालीसं एगसद्विभागा जोयणस्स वाइल्लेणं, णवणवइजोयणसहस्साई छच्च पणयाले जोयणसयाई. पणतीसं च एगसद्विभागा जोयणस्स आयामविक्खभेणं, तिणि जोयणसयसहस्साई पण्णरसं च सहस्साई एगं सत्तुत्तरं जोयणसयं किंचि विसेसूर्ण परिक्खेवेणं, तया णं अट्ठारसमुहुत्ते दिवसे भवइ दोहिं एगसद्विभागमुहुत्तेहि ऊणे, दुवालमुहुत्ता राई भवइ दोहि एगसद्विभागमुहुत्तेहि अहिया । से निक्खममाणे सरिए दोच्चंसि अहोरत्तंसि अभितरं तच्चं मंडलं उवसंकमित्ता चारं चरइ । ता जया णं सुरिए अभितरं तच्चं मंडलं उचसंकमित्ता चारं चरइ तया णं सा मंडलवया अडयालीसं एगसहिभागा जोयणस्स वाहल्लेणं, णवणवइजोयणसहस्साई छच्च एकावन्ने जोयणसयाई णव य एगसटिभागा जोयणरस आयामविक्खंभेणं, तिणि जोयणसयसहस्साई पण्णरस य सहस्साई एगं च पणवीस जोयणसयं परिक्खेवेणं पण्णत्ता, तया णं अट्ठारसमुहुत्ते दिवसे भवइ चउहिं एगसद्विभागमुहुत्तेहि ऊणे, दुवालसमुहुत्ता राई भवइ चउहि एगसद्विभागमुहुत्तेंहि अहिया । एवं खलु एएणं उवाएणं निक्खममाणे मृरिए तयाणंतराओ मंडलाओ तयाणंतरं मंडलं उवसंकममाणे २ पंच जोयणाई पणतीसं च एगसहिभागे जोयणस्स एगमेगे मंडले विक्खभवुदि अभिवुड्ढेमाणे २ अट्ठारस २ जोयणाई परिरयवुइति अभिवड्ढेमाणे २ सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरइ । ता जयाणं मूरिए सम्बवाहिरं मंडलं उवसंकमित्ता चारं चरइ तया णं सा सव्वा वि मंडलवया अडयालीस एगसद्विभागा जोयणस्स वाहल्लेणं, एगं जोयणसयसहस्सं छच्चसही जोयणसयाई आयामविक्खंभेणं, तिण्णि जोयणसयसहस्साई अट्ठारससहस्साइं तिण्णि य पण्णरमुत्तरे जोयणसयाई परिक्खेवेणं,
११