SearchBrowseAboutContactDonate
Page Preview
Page 795
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् गुरूपदिष्टप्रायश्चित्तेन पुनरकरणप्रतिज्ञया विशोधितं येन स तथा 'समाहिपत्ते' समाधिप्राप्तः शुभध्यानमुपगतः 'कालमासे कालं किच्चा' कालमासे कालं कृत्वा 'सणंकुमारे' कप्पे सनत्कुमारे कल्पे-सनत्कुमाराख्ये तृतीये देवलोके उत्कृष्टसप्तसागरोपमस्थितिकेषु देवेषु 'देवत्ताए उववज्जिहिइ' देवतयोत्पत्स्यते । 'तओ' ततः तदनन्तरं तम्माद्देवलोकाच्च्युत्वा 'माणुस्सं' मानुष्यं जन्म ग्रहिष्यति, 'पव्वज्जा' प्रव्रज्या-तत्र प्रव्रजितो भविष्यति । ततः कालं कृत्वा 'वंभलोए' ब्रह्मलोके ब्रह्मलोकाख्ये पञ्चमे देवलोके उत्कृष्टदशसागरोपमस्थितिकेषु देवेषु देवतया उत्पत्स्यते । ततश्चयुत्वा 'माणुस्सं मनुष्यजन्म-प्रव्रज्यां च प्राप्स्यति । ततो मनुष्यभवात् ‘महासुक्के' महाशुक्रे-महाशुक्राख्ये सप्तमे देवलोके उत्कृष्टसप्तदशसागरोपमस्थितिकेषु देवेषु देवतया उत्पत्स्यते । ततः 'माणुस्सं' मनुष्यजन्म, तत्र प्रव्रज्याग्रहणं च भविष्यति । तस्माद् भवात् 'आणए'.. आनते=आनताख्ये नवमे देवलोके उत्कृष्ट्रविंशतिसागरोपपस्थितिकेषु देवेषु वज्जिहिइ पालन कर के फिर वह आलोचितप्रतिक्रान्त होकर समाधि को प्राप्त होगा । अपने दोषों का गुरु से कथन करना आलोचना है, उनके द्वारा उन दोषों की शुद्धि के लिये प्रदर्शित मार्ग को स्वीकार करना और यह निश्चय करना कि "अब आगे मैं इन दोषों से दूर रहूंगा" इसका नाम प्रतिक्रमण है, शुभध्यान का नाम समाधि है। पश्चात् काल अवसर कालकर सनत्कुमार नामके तृतीय देवलोक में, जहां जघन्य दो सागर और उत्कृष्ट सात सागर की स्थिति है वहां देव की पर्याय से उप्तन्न होगा। 'तओ माणुस्स, पव्वज्जा, बंभलोए, माणुस्सं, महासुक्के, माणुस्सं, आणए माणुस्सं, आरणए, माणुस्सं, सचट्टसिद्धे' वहां से च्यवकर फिर वह मानव पर्याय प्राप्त कर एवं दीक्षित हो मर कर - ब्रह्मलोक नामके ५में स्वर्गमें-जहांज घन्य सात और उत्कृष्ट १० सागर પાલન કરીને પછી તે આચિત–પ્રતિક્રાન્ત થઈને સમાધિને પ્રાપ્ત કરશે; પિતાના અતિચારો ગુરુની પાસે જાહેર કરવા તે આલેચના છે. ગુરુ પાસેથી તે અતિચારોની શુદ્ધિ માટે માર્ગ જાણીને જે માર્ગ બતાવે તેનો સ્વીકાર કરીને પછી તે નિશ્ચય કરવો કે “હવે હું આ દોષથી દૂર રહીશ” તેનું નામ પ્રતિક્રમણ છે. શું ધ્યાનનું નામ સમાધિ છે, પછી કાલ અવસરે મરણ પામીને સનસ્કુમાર નામના ત્રીજા દેવલોકમાં જ્યાં જઘન્ય બે સાગર અને ઉત્કૃષ્ટ સાત સાગરની સ્થિતિ છે. ત્યાં–દેવની પર્યાયથી ઉત્પન્ન थशे. 'तओ माणुस्सं, पञ्चज्जा, बंभलोए, माणुस्सं, महासुक्के, माणुस्सं, आणए, माणुस्सं, आरणए, माणुस्सं, सव्वसिद्धे. त्यांथी यवाने पछी. ते भान पर्याय પામીને દીક્ષિત થશે. પછી મરણ પામીને તે બ્રહ્મલોક નામના પાંચમાં સ્વર્ગમાં... Sarii धन्य सात मने ८-१० ६श सागरनी स्थिति छे, त्या-त्पन्न यथे, त्यांथी
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy