SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ 3 विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् ग्रहणवाञ्छारूपं ' अज्झत्थियं ' आध्यात्मिकम् अन्तरात्मगतं 1 जान यावत् चिन्तितं प्रार्थितं कल्पितं मनोगतं संकल्पं 'विजाणित्ता' विज्ञाय 'पुन्त्राणुपुर्वित्र' पूर्वानुपूर्व्या 'जाव' यावत् चरन् ग्रामानुग्रामं 'दुइजमाणे' द्रवन् गच्छन् 'जेणेव ' यत्र हत्थिसी से णयरे' हस्तिशीर्ष नगरं 'जेणेव' यत्रैव 'पुप्फकरंड ए उज्जाणे' पुष्पकरण्डकमुद्यानं 'जेणेव' यत्रैव 'कयवणमालप्पियस्स जक्खस्स जक्खाययणे' कृतवनमालप्रियस्य यक्षस्य यक्षायतनं 'तेणेव ' तत्रैव 'उवागच्छ' उपागच्छिति, 'उनागच्छित्ता' उपागत्य 'अहापडिवं' यथा - प्रतिरूपं = संयममर्यादानुकूलं 'उग्गहं' अवग्रहं वसत्यादेराज्ञां 'उग्गिहित्ता' अवगृह्य = गृहीत्वा 'संजमेणं तवसा' संयमेन तपसा 'जाव' यावत् - आत्मानं भावयन् 'विहर' विहरति । 'परिसा निम्गया रायावि निग्गओ' परिषद् निर्गता राजाऽपि निर्गतः - भगको ग्रहण करने की वांछारूप 'अज्ज्ञत्थियंजाव' अन्तरात्मगत चिन्तित, प्रार्थित, कल्पित, मनोगत संकल्प को 'वियाणित्ता' जानकर 'पुव्वाणुपुत्रि जाव दुइज्जमाणे' तीर्थकर परंपरागत मार्ग के अनुसार विहार करते हुए 'जेणेत्र हत्थसीसे णयरे' जहां वह हस्तिशीर्षनगर एवं 'जेणेव पुप्फकरंडए उज्जाणे ' जहां वह पुष्पकरंडक उद्यान था, और ' जेणेव कयवणमालप्पियरस्स जक्खस्स जक्खाययणे' जहाँ कृतवनमालप्रिय यक्षका यक्षायतन था ' तेणेव उवागच्छन् ' वहां पर पधारे । उवागच्छित्ता अहापडिरूवं उग्गहं उगिण्हित्ता संजमेण तवसा जात्र विहरई' आकर संयम मर्यादा के अनुकूल अवग्रह ( वसति में ठहरने की आज्ञा ) लेकर संयम और तप से आत्मा को भावित करते हुए विचरने लगे । 'परिसा णिग्गया रायावि णिग्गओ' प्रभु का आगमन सुनकर जनता अपने२ स्थान से दर्शनार्थ एवं धर्मश्रवणार्थ निकली, राजा भी अपने वांछना३५, 'अज्झत्थियं' अन्तरात्मगत चिन्तित, प्रार्थित, उचित, मनोगत संप 'वियाणित्ता' लगीने 'पुन्वाणुपुत्रि जाव दुइज्जमाणे' तीर्थ ३२ परंपरागत वर्शना अनुसार विहार १२ता - ९रता 'जेणेव हत्थिसीसे णयरे' क्यां ते स्तिशीर्य नगर थाने 'जेणेव कयरणमा लप्पियस्स जक्खस्स जक्खाययणे' नयां द्रुतवनभासप्रिय यक्ष यक्षायतन-निवासस्थान तु' 'तेणेव उवागच्छन्' त्यां भागज पधार्या, 'उनागच्छिता' अहापडिख्वं उग्गदं उग्गण्डित्ता संजमेण तवसा जाव विहर' मावीने संयंभ મર્યાદાને અનુકૂલ અવગ્રહ, ( વસતિમાં રહેવાની આજ્ઞા) લઇને સંયમ અને તપથી आत्माने लावित रता था। विथवा साभ्या. 'परिसा णिग्गया रायावि गिराओ' પ્રભુનું આગમન સાંભળીને મઘુસે પેાતાના નિવાસ સ્થાનથી દર્શન માટે અને ધર્મ 3 " ४९.
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy