SearchBrowseAboutContactDonate
Page Preview
Page 769
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु. २, अ. १, सुबाहुकुमारवर्णनम् परोपकृतिधौरेया,-ऽवर्धाय वचनं मम । भवत्पादरजापातात् पवित्रीकुरु मे गृहम् ॥३॥' इति । 'वंदित्ता वन्दित्वा-पूर्वोक्तप्रकारेण स्तुत्वा 'नमंसित्ता' नमस्यित्वा पञ्चाङ्गनमस्कारपूर्वकं नमस्कारं कृत्वा सुमुखो गाथापतिः सुदत्तमनगारं पुरः कृत्वा 'जेणेव' भत्तघरे तेणेव उवागच्छई' यत्रैव भक्तगृहं तत्रैवोपागच्छति, 'उवागच्छित्ता' उपागत्य ‘सयहत्थेणं' स्वहस्तेन 'विउलं' विपुलं-प्रचुरम् 'असणं ४' अशनं पानं खाचं स्वाचं 'पडिलाभेस्सामि' प्रतिलाभयिष्यामि चतुर्विधाहारदानेन लाभ ग्रहीष्यामीत्यर्थः 'त्तिकटूटु' इति कृत्वा इति मनसि विचार्य 'तुट्टे' तुष्टः सन्तुष्टमनाः, 'पडिलाभेमाणे' प्रतिलाभयमानः विपुलमशनादिकं ददत् 'तुट्टे' तुष्टः प्रसन्नचित्तः, ... हे परोपकारी महापुरुष ! आप मेरी प्रार्थना को स्वीकार कर अपने चरण रज के कण से इस मेरे घर को पवित्र करें ॥३॥ इस प्रकार स्तुति करके नमस्कार किया। 'वंदित्ता णमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छइ पांचो अंग नमा कर नमस्कार करने के पश्चात् जहां रसोई घर था वहां पर आया। 'उवागच्छित्ता' आकर 'सयहत्थेणं विउलं असणं पाणं खाइमं साइमं पडिलाभेस्सामित्ति कट्ट तुठे, पडिलाभेमाणे तुझे, पडिलाभिए त्ति तुठे' जाकर वह दान देने के पहले 'मैं आज अपने हाथसे मुनिराजको विपुल अशनपान खाद्य और स्वाद्यका दान दूँगा, ऐसा, विचार कर प्रसन्न चित्त हुआ फिर दान देते समयअहो भाग्य कि आज मैं मुनिराजको विपुल अशनादि दे रहा ह' ऐसा सोचकर प्रसन्न चित्त हुवा और जब दान दे चुका तब भी | હે પરોપકારી મહાપુરુષ ! આપ મારી પ્રાર્થના સ્વીકાર કરીને, તમારા ચરણરજના કણથી મારા ઘરને પવિત્ર કરો . ૩. मा प्रभारी स्तुति ॐशन नभ७२ या. 'वंदित्ता णमंसित्ता जेणेव भत्तघरे तेणेव उवागच्छइ' वहन नभ४२ ४ा पछी, यां रसोई ( २३२-पाशा -) हेतु त्यां माल्या. "उत्रागच्छित्ता' मापीन 'सयहत्थेणं विउलं असणं पाणं खाइमं साइमं पडिलाभेस्सामि-त्ति कटु तुट्टे, पडिलाभेमाणे तुडे, पडिलाभिएत्ति तुझे તે દાન આપવા પૂર્વે “હું આજ મારા હાથથી મુનિરાજને પુષ્કળ અશન, પાન, ખાદ્ય અને સ્વાદ્યના દાન આપીશ, એવી ભાવના–વિચાર કરી પ્રસન્નચિત્ત થયે, પછી દાન દેવા સમયે. અહે! ભાગ્ય છે કે આજ હું સુનિરાજને પુષ્કળ આહારના અશનાદિ પદાર્થો આપી રહ્યો છું. એ વિચાર કરી પ્રસન્ન ચિત્ત થયે અને જ્યારે દાન–આહાર આપી ચુક્યા ત્યારે પણ “આજે મારો જન્મ સફળ થયે કે મેં મારા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy