SearchBrowseAboutContactDonate
Page Preview
Page 763
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० २, अ० १, सुबाहुकुमारवर्णनम् नाम गाथापतिः परिवसति 'अड्ढे०' आढय यावत्-अपरिभूतः पराभवरहितः । 'तेणं कालेणं तेणं समएणं' तस्मिन् काले तस्मिन् समये 'धम्मघोसा णाम थेरा' धर्मघोपा नाम स्थविराः, अनादरार्थे वहुवचनम् ; स्थविराणां वर्णनमाह'जाइसंपण्णा' जातिसम्पन्नाः शुद्धमातृवंश्याः, 'जाव' यावत्-'पंचहि समणसएहिंसद्धिं' पञ्चभिः श्रमणशतैः सार्धं 'संपग्वुिडा' संपरिवृत्ताः श्रमणसमूहसहिताः 'पुवाणुपुचि चरमाणा' पूर्व्यानुपूर्व्याचरन्ता तीर्थङ्कररीत्या विहरन्तः 'गामाणुगाम' ग्रामानुग्रामम्-एकस्माद् ग्रामाद् ग्रामान्तरं 'दूइज्जमाणा' द्रवन्तः गच्छन्तः सन्तः 'जेणेव हथिणाउरे' यत्रैव हस्तिनापुरं नगरं 'जेणेव सहस्संववणे उज्जाणे' यत्रैव सहस्राम्रवणमुद्यानं 'तेणेव उवागच्छंति' तत्रैवोपागच्छन्ति । 'उवागच्छित्ता' उपागत्य 'अहापडिरूवं' यथाप्रतिरूपं यथाकल्पं साधुकल्पानुसारेणे 'उग्गह' अवग्रहं बसतेराज्ञां 'उग्गिण्हित्ता' अवगृह्य 'संजमेणं तवसा रहता थो। 'अड्ढे०' यह धनादि वैभव संपन्न था तथा दूसरे अन्यजन इसका पराभव नहीं कर सकते थे । 'तेणं कालेणं तेणं समएणं धम्मघोसा णाम थेरा जाइसंपण्णा जाव पंचहि समणसएहिं सद्धिं संपरिवुडा' एक समय उसी अवसर में धर्मघोष नामके स्थविर जो जातिसंपन्न आदि विशेषणोंसे युक्त थे वे पाँचसौ अनगारों के साथ 'पुव्वाणुपुचि चरमाणा गामाणुगामं दूइज्जमाणा जेणेव हत्थिणाउरे णयरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छति' पूर्वानुपूर्वी-तीर्थकर प्रतिपादित पद्धति से एक ग्रामसे दूसरे ग्राम विहार करते हुए जहां हस्तिनापुर नगर था और उसमें भी जहां सहस्राम्रवन नामका उद्यान था वहां पर आये। 'उवागच्छित्ता अहापडिख्वं उग्गहं उग्गिणिहत्ता संजमेणं तवसा अप्पाणं भावमाणा तथा भात भासे तना पराम शशता नही. ' तेणं कालेणं तेणं समएणं धम्मघोसा णाम थेरा जाइसंपण्णा जाव पंचहि समणसएहिं सद्धि संपरिचुडा' એક સમય તે અવસરમાં ધર્મ શેષ નામના સ્થવિર (મુનિ) જાતિસમ્પન્ન આદિ विशेषोथी युत ता ते पांयसे. मगाशनी साथे 'पुवाणुपुचि चरमाणा गामाणुगाम दुइज्जमाणा जेणेव हथिणाउरे णयरे जेणेव सहस्संबवणे उज्जाणे तेणेव उवागच्छंति पूर्वानु पूर्वी तीर्थ ४२ प्रतिपाहित पद्धतिया में मथी धीरे ગામ વિહાર કરતા જ્યાં હસ્તિનાપુર નગર હતું અને તેમાં પણ ત્યાં સહસ્ત્રાપ્રવન नाभनी जाया तो त्या माणसाव्या. 'उवागच्छिचा अहापडिरूवं उगई उग्गिण्डित्ता संजमेणं तवसा अप्पाणं भावमाणा विहरंति' भावाने तमामे साधु
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy