SearchBrowseAboutContactDonate
Page Preview
Page 760
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते इयं 'एयारूवा' एतद्रूपा-उपलभ्यमानस्वरूपा 'उराला' उदारा प्रधाना श्रेष्ठा 'माणुस्सा' मानुष्या मनुष्यसम्बन्धिनी 'रिद्धि' ऋद्धि:-रूपलावण्यादिसम्पत्तिः 'किण्णा' कथं केन कारणेन 'लद्धा' लब्धा-उपार्जिता' 'किण्णा पत्ता' कथं प्राप्ता-उपार्जिता सती कथं स्वायत्तीभूता 'किण्णा अभिसमण्णागया' कथमभिसमन्वागता = स्वायत्तीभूताऽपीयम् ऋद्धिः कथं केन हेतुना-अभि= आभिमुख्येन स-साङ्गत्येन प्राप्तेः 'अनु' पश्चात् 'आगता' भोग्यतामुपगतेति । 'को वा एस आसी पुचभवे' को वा एप: सुबाहुकुमारः पूर्वभवे आसीत् ? 'जाव अभिसमण्णागया' यावत्-अभिसमन्वागता, अत्र यावच्छब्दा देवं पाठसंग्रहः किं नाणए वा किं गोत्तए वा कयरंसि जयरंसि वा गामंसि वा सन्निवेसंसि वा, किं वा दचा किं वा भोच्चा किं वा समायरित्ता, कस्स वा तहारूवरस समणस्स वा माहणस्स वा अंतिए एगमपि आरियं सुवयणं सोचा निसम्म सुवाहुणा कुमारेण इमा एयारुवा उराला माणुस्सिङ्ढी लद्धा पत्ता' इति ॥ तत्र किनामको वा किंगोत्रों वा कतमस्मिन् नगरे वा ग्रामे वा संनिवेशे वाऽस्य जन्म संजातम् ? तस्मिन् भवे किं वा अभयदानसुपात्रदानाकिन्तु हे नाथ ! यह बहुतजनों की दृष्टि में भी इसी प्रकार है, और तो क्या-'साहुजणस्स वि य णं भंते ! सुवाहुकुमारे इठे जाव सुरूवे यह तो साधुजनों की दृष्टि में भी इसी प्रकार से है 'सुबाहुकुमारेणं इमा एयाख्वा उराला, माणुस्सा रिद्धी किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया' हे भगवन् ! इस सुबाहुकुमारने ये उपलब्ध स्वरूपवाली -सुवाहुकुमारमें पायी जाने वाली-उदार-प्रधान-श्रेष्ठ मनुष्यसंबंधी ऋद्धिया-रूपलावण्य आदि सम्पत्तिया-किस कारणसे उपार्जित की, किस कारणसे प्राप्त की, अपने अधीन की, और किस कारणसे यह सर्व प्रकारले इनका भोक्ता बना ? 'को वा एस आसी पुच्चभवे 'जाव 'अभिसमण्णागया' पूर्वभव में यह कौन था ? इसका क्या नाम था ? 'सुबाहुकुमारेणं भंते इमा एयाख्वा उराला माणुस्सा रिद्धी किण्णा लद्धा किण्णा पत्ता किण्णा अभिसमण्णागया' हे भगवन! ते सुभाइभारमा मालेवामा सावती ઉદાર, પ્રધાન, શ્રેષ્ઠ મનુષ્ય સંબંધી દ્ધિઓ-રૂપ–લાવણ્યતા આદિ સંપત્તિઓ કયા કારણથી મેળવી (અર્થાત તેને શી રીતે મળી) કયા કારણથી તેને પ્રાપ્ત થઈ, કયા કારણથી તે સંપત્તિ તેને આધીન બની અને તેને ભકતા કેવી રીતે બને? 'को वा एस आसी पुत्रभवे जाव अभिसमण्णागया' पूर्णसभात पडतो ? તેનું નામ શું હતું? કયું નેત્ર હતું, કયા નગરમાં અને કયા ગામમાં અથવા કયા
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy