SearchBrowseAboutContactDonate
Page Preview
Page 748
Loading...
Download File
Download File
Page Text
________________ विपाकश्रुते अदीनशत्रोः राज्ञः 'धारणीपामोक्खं' धारणीप्रमुखं 'देवीसहस्सं' देवीसहस्रं धारणी प्रमुखाः सहस्रदेव्यः 'ओरोहे यावि' अवरोधे चापि = अन्तःपुरे 'होत्था' आसीत् । 'तए णं धारणीदेवी' ततः खलु सा धारणी देवी 'अण्णया कयाई' अन्यदा कदाचित 'तंसि तारिसगंसि' तस्मिन् तादृशे = पूर्वभवोपार्जित पुण्यपुञ्जानां प्राणिनां योग्ये 'वासभवणंसि' वासभवने - शयनगृहे सुप्ता सती 'सीह' सिंह 'सुमिणे ' स्वप्ने 'पा३' पश्यति 'जहा मेहस्स जम्मणं तहा भाणियच्च यथा मेघस्य = ज्ञाताधर्मकथासूत्रस्य प्रथमाध्ययने मेघकुमारस्य जन्मवर्णनं तथाऽत्रापि भणितव्यं = ज्ञातव्यम् 'णवरं' नवरं अयमेव विशेषः, अत्र अकालमेघदोहदवक्तव्यता नास्ति । ततः खलु तस्य सुबाहुकुमारस्य मातापितरौ - ' सुबाहुकुमारे' सुबाहुकार इति नाम 'जाव' यावत् 'अलं' परिपूर्ण 'भोगसमत्थं यावि' भोगसमर्थ चापि = चकारोऽवधारणार्थकः, 'अपि' निश्वयार्थकः 'जाति' जानीतः 'जाणित्ता' ज्ञात्वा ८ या होत्था' इस अदीनशत्रु राजा के अन्तःपुर में धारणी प्रमुख हजार देविया थी । ' तरणं धारणी देवी अण्णया कयाई तंसि तारिसगंसि वासभवणंसि सीहं सुमिणे पासइ ' एक समय की बात है कि धारणी देवी किसी समय पुण्यवान प्राणियों के सोने योग्य शय्या पर सोई थी उसने स्वप्न में सिंह देखा 'जहा मेहस्स जम्मणं तहा भाणियन्त्र' ज्ञाताधर्मकथाङ्ग सूत्र के प्रथम अध्ययन में मेघकुमार के जन्म के वर्णन की तरह वहाँ पर भी समझना चाहिये । 'णवरं सुबाहुकुमारे जाव अलं भोगसमत्थं यावि जाणंति जाणित्ता' इस में विशेषता यह है कि मेघकुमार की माता को अकाल मेघका दोहद हुआ था, यहाँ पर ऐसा नहीं हुआ । इस शुभ स्वप्न से सुबाहु कुमार का जन्म हुआ । ते महीनशत्रु शन्नना अंत: पुरभां धारणी प्रभु हुन्नर हेवीओ। हुती. 'तणं धारणी देवी अण्णया कयाई तंसि तारिसंगंसि वासभत्रणंसि सी सुमिणे पासइ એક સમયની વાત છે ધારણી દેવી કાઇ એક સમય પુણ્યવાન પ્રાણીઓને સુવા શયન કરવા ચેગ્ય શય્યા પર સુતી હતી. ત્યારે તેણે સ્વપ્નામાં સિંહ જોયે. 'जहा मेहस्स जम्मणं तहा भाणियचं' ज्ञाताधर्भ अथांग - सूत्रना प्रथम अध्ययनभां भेघठुभारना कन्भना वर्षान प्रमाणे अहीं पशु समल से 'णवरं सुबाहुकुमारे जात्र अलंभोगसंमत्थं यात्रि जाणंति जाणित्ता' तेमां विशेषता से छे हुँ मेघકુમારની માતાને અકાળે મેઘને દાહદ મનેાથ થયેા હતેા; અહિં આગળ એ પ્રમાણે નથી થયું. એ શુભ સ્વપ્નથી સુખાહુ કુમારના જન્મ થયે. સુખાહુ કુમારને ,
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy