SearchBrowseAboutContactDonate
Page Preview
Page 733
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० १०, अज्जूवर्णनम् कष्टान् कष्टयुक्तान्='कलुणाई' करुणान् करुणरसजनकान 'वीसराई विस्वरान् विकृतस्वरान् 'विलवइ' विलपति । ‘एवं खलु गोयमा' एवं खलु हे गौतम ! इयं, 'अंजू देवी' अजूनाम्नी विजयमित्रस्य राझो देवी 'पुरा जाव' पुरा यावत्-पुरापुराणानां यावत् पापानां कर्मणां पापकं फलवृत्तिविशेषं प्रत्यनुभवन्ती प्रतिक्षणमनुभवं कुर्वती 'विहरइ' विहरति ।। मू० ४॥ ॥ मूलम् ॥ अंजू णं भंते ! देवी इओ कालमासे कालं किच्चा कहिं गच्छिहिइ कहि उववजिहिइ ? गोयमा ! अंजू णं देवी णउइवासाइं परमाउयं पालित्त। कालमासे कालं किच्चा इमीसे रयणप्पभाए पुढवीए उकोसं सागरोवमटिइएसु णेरइएसु णेरइयत्ताए उववजिहिइ । एवं संसारो जहा पढमे तहा यव्वं जाव वणस्सइएसु । सा णं तओ अणंतरं उव्वहित्ता सव्वओभद्दे णयरे मयूरत्ताए पञ्चायाहिइ । से णं तत्थ साउणिएहि वहिए समाणे तत्थेव सव्वओभद्दे णयरे सेट्रिकुलंसि पुत्तत्ताए पञ्चायाहिइ । से णं तत्थ उम्मुक्कबालभावे तहारूवाणं थेराणं अंतिए केवलं बोहिं बुझिहिइ । पव्वज्जा० सोहम्मे० । से णं ताओ देवलोगाओ आउक्खएणं भवक्खएणं ठिइक्खएणं में इसके मांस तक नहीं रहा, खाने पीने की रुचि भी चली गई। बस रात दिन यह कष्टयुक्त, करुणारसजनक और विकृतस्वरयुक्त ऐसे दीनवचनों को बोलते२ अपना दुःखमय समय व्यतीत करने लगी । 'एवं खलु गोयमा ! अंजू देवी पुरा जाव विहरइ' इस प्रकार हे गौतम ! यह अंजू देवी पूर्वोपार्जित, दुश्चीणे एवं दुष्प्रत्याक्रान्त अशुभतम पापकर्मों के फल को भोग रही है ॥ सू० ४॥ રમાં માંસ પણ રહ્યું નહિ. અને ખાવા-પીવાની રૂચી નાશ પામી. રાત્રિ અને દિવસ પીડા પામીને કરૂણરસજનક અને વિકૃતસ્વરયુક્ત એવા દીન-વચનો બોલતાં બોલતાં नाना दु:समय समय न वातावt a एवं खलु गोयमा !' 'अंजू देवी पुरा जाब विहरइ' मा प्रभारी ड गौतम! ते महेवी पूर्वापति, हुश्ची मने દુપ્રતિક્રાન્ત અશુભતમ પાપકર્મોના ફળને ભેગવી રહી છે. એ સૂત્ર ૪
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy