SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ पाकचन्द्रिका टीका श्रु० १, अ० १०, अवर्णनम् ६९५ त्या 'छट्ठीए पुढवीए' षष्ठयां पृथिव्याम् 'उक्कोसेणं बावीससागरोधमट्ठिइएसु रइएसु' उत्कर्षेण द्वाविंशतिसागरोपमस्थितिकेषु नैरयिकेषु 'णेरइयत्ताए' नैर- । येकतया 'उवचण्णा' उत्पन्ना । 'सा णं' सा खलु 'तओ' ततः तस्याः पृथिव्याः उच्चट्टित्ता' उद्धृत्य-निस्सृत्य 'इहेब बद्धमाणे गयरे' अत्रैव वर्धमाने नगरे चणदेवस्स सत्थवाहस्स' धनदेवस्य सार्थवाहस्य 'पियंगूभारियाए' मियगुबायाः 'कुच्छिसि' कुक्षौ 'दारियत्ताए' दारिकातया 'उववण्णा' उत्पन्ना । नए णं सा पियंगूभारिया' ततः खलु सा प्रियङ्गुभार्या ‘णवण्हं मासाणं बहुडिपुण्णाणं' नवसु मासेषु बहुप्रतिपूर्णेषु 'दारियं' दारिकां 'पयाया' प्रजाताजनितवती । तस्याः 'णाम' नाम 'अंजू' अङ्कः-इति । 'सेसं' शेषं शेषर्णनं 'जहा देवदत्ताए' यथा देवदत्तायाः वर्णनम् अस्यैव नवमाध्यने कृतं तद्वद्ध्यमित्यर्थः ॥ मू० ३ ॥ ॥ मूलम् ॥ तए णं से विजए राया आसवाहणियाए णिज्जायमाणे बो उपार्जित पापकर्मों के उदय से वह २२ सागर की उत्कृष्ट स्थितिवाले छट्ठी पृथिवी के नरकों में नारकी की पर्याय से उत्पन्न हुई। सा णं तओ उव्वट्टित्ता इहेव वद्धमाणणयरे धणदेवस्स सत्यवाहस्स पियंगु-- मारियाए कुच्छिंसि दारियत्ताए उववण्णा' वहां से निकल कर वह इसी वर्तमान नगर में धनदेव सार्थवाह की प्रियंगु भार्या की कुक्षि में अवतरित हुई । 'तए णं सा प्रियंगु भारिया णवण्हं मासाणं बहुपडिपुण्णाणं दारियं पयाया, णामं अंजू, सेसं जहा देवदत्ताए' जब नौ माह अच्छी तरह से पूरे निकल चुके तव प्रियंगुने एक पुत्री को जन्म दिया । उसका नाम 'अंजू' रक्खा गया । अंजू का बाकी वर्णन देवदत्ता के वर्णनकी तरह समझ लेना चाहिये ॥ सू० ३ ॥ Hછી મેળવેલાં પાપકર્મોના ઉદયથી તે ૨૨ બાવીસ સાગરની ઉત્કૃષ્ટ સ્થિતિવાળી છઠ્ઠી पृथिवीना न२४मां नानी पर्यायथा उत्पन्न 25. 'सा णं तओ उव्वहिता इहेव वद्धमाणेणयरे धणदेवस्स सत्थवाहस्स पियंगृभारियाए कृच्छिंसि दारियताए उववण्णा' त्यांथा नीजीन ते मा पद्ध भान नामां धनव सार्थवानी प्रय पत्नीना SERभा पुत्रीन। ३५ अवतरित थ६. 'तए णं सा पियंगू भारिया णेवण्डं मांसाणं बहुपडिपुण्णाणं दारियं पयाया, णामं अंजू, सेसं जहा देवदत्ताए' જયારે નવ માસ સારી રીતે પૂરા નીકળી ગયા ત્યારે પ્રિયંગુએ એક પુત્રીને જન્મ આપે, તેનું નામ અંજૂ રાખવામાં આવ્યું, બાકીનું વિશેષ અંજૂનું વર્ણન દેવहत्तानो पन प्रभारी संभ.से. (सू० 3)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy