SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् विजयशब्देन वर्धयति 'वद्धावित्ता' वर्धयित्वा 'वेसमणम्स रणो' वैश्रवणस्य राज्ञः _ 'देवदत्तं दारियं देवदत्तां दारिकाम् ‘उवणेड' उपनयति ॥ मृ० १४ ॥ ॥ मूलम् ॥ तए णं से वेसमणे राया देवदन्नं दारियं उवणीयं पासइ, पासित्ता हटतुटु० विउलं असणंट उवक्खडावेइ, उवक्खडावित्ता मित्तणाइ० आसंतेइ जाव सक्कारेइ सम्भाणेइ, सक्कारिता सम्माणित्ता पूसणंदिकुमारं देवदत्तं दारियं पट्टयं दूरोहेइ, दूरोहित्ता सेयापीएहि कलसेहि मज्जावेइ, मजावित्ता वरणेवत्थियं करेइ, करित्ता अग्गिहोसं करेइ, करित्ता पूसणंदिकुमारं देवदत्ताए दारियाए पाणि गिलावेइ । तए णं से वेसमणदत्ते राया पूसणंदिस्ल कुमारस्स देवदत्तं दारियं सव्वड्डीए जाव नादियरवेणं महया इड्ढीसक्कारसमुदएणं पाणिग्गहणं कारेइ, कारित्ता देवदत्ताए भारियाएं अम्मापियरो मित्तजाव परियणं च विउलेणं असणवाणखाइमसाइमेणं पुप्फवस्थगंधमल्लालंकारेण य सक्कारेइ जाव पडिविसज्जेइ ॥सू० १५॥ टीका 'तए णं से वेसमणे' इत्यादि । तए णं से वेसमणे राया ततः खलु स वैश्रवणो राजा 'देवदत्तं "आप जयवन्त हों आपकी विजय हो" इन शब्दों से बधाया। 'वद्धायित्ता' बधा कर 'वेसमणस्स रण्णो देवदत्तं दारियं उवणेई' उसने उस वैश्रवण राजा के समक्ष अपनी देवदत्ता कन्या को उपस्थित कर दी ॥ म०१४ ॥ 'तए णं से वेसमणे' इत्यादि । 'तए णं' पश्चात् ‘से वेसमणे राया' वैश्रवण राजाने 'देवदनं या शण्टोथी, १५०या 'बद्धावित्ता' पापीने 'वेसमणस्स रण्णो देवदत्तं दारियं उवणेई तेरे पा सकतना सभा पोताना वित्त न्याने पश्चिमी (२०१४) 'तए णं से वेसमणे' या. 'तए णं' पछी त्यारे से वेसमणे राया' पर 'देवदनं
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy