SearchBrowseAboutContactDonate
Page Preview
Page 687
Loading...
Download File
Download File
Page Text
________________ % 3D विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६५७ ॥ मूलम् ॥ तए णं से दत्ते सत्थवाहे ते पुरिसे एज्जमाणे पासइ, पासित्ता हट्टतुटु० आसणाओ, अब्सुढेइ, अब्युट्टित्ता सत्तट्रपयाई अब्भुग्गए आसणेणं उवणिमंतेइ, उवणिमंतित्ता ते पुरिसे आसत्थे वीसत्थे सुहासणवरगए एवं वयासी-संदिसतु णं देवाणुप्पिया किसागमणप्पओअणं । तए शं ते रायपुरिसा दत्तसत्थवाहं एवं वयासी-अम्हे णं देवाणुप्पिया ! तव धूयं कण्हसिरीए अत्तयं देवदत्तं दारियं पूलणंदिस्स जुवरणो भारियत्ताए वरेमा, तं जइ णं जाणालि देवाणुप्पिया ! जुत्तं वा पत्तं वा सलाहणिजं वा सरिसा वा संजोगो दिजउ णं देवदत्ता भारिया पूसणंदिस्ल जुवरण्णो, भण देवाणुप्पिया ! किं दलयामो सुस्कं ! तए णं से दत्ते ते अभि तरट्राणिज्जे पुरिसे एवं वयासी-एथं चेव देवाणुप्पिया ! ममं सुकं, जणं वेसमणदत्ते राया ममं दारियाणिमित्तेणं अणुगिण्हइ । ते अमितरट्राणिज्जे पुरिसे विउलेणं पुप्फवस्थ गंधमल्ललंकारेणं सरकारेइ सम्माणेइ, सक्कारिता सम्माणित्ता पडिविसज्जेइ । तए णं ते अमितरट्राणिज्जा पुरिसा जेणेव वेसमणे राया तेणेव उवागच्छंति, उवागच्छित्ता वेसमणस्स रणो एयमह णिवेदेति ॥ सू. १३ ॥ निवृत्ति के लिये प्रायश्चित्तरूप ले दधि दूर्वादिक मांगलिक वस्तुएं धारण की, पश्चात् राजसभा में प्रवेश करते समय पहिरने के योग्य उचित वस्त्रादिकों को पहिर कर वे जेणेव दत्तस्स गिहे तेणेव उवागच्छंति' जिस और दत्तसार्थवाह का घर था उस ओर रवाना हुए ॥ सू० १२॥ માટે પ્રાયશ્ચિત્ત રૂપે દહી, દુર્વાદિ માંગલિક વસ્તુઓ ધારણ કરી. પછી રાજસભામાં પ્રવેશ કરવાના સમયે પહેરવા ગ્ય સુભિત વસ્ત્રદક પહેરી કરીને તે जेणेव दत्तस्स गिहे तेणेव उवागच्छंति' त२५ हत्त सार्थवान छ ते त२६ २वाना थया. ॥ सू० १२ ॥
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy