SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ ६५४ विपाकश्रुते एवमवादीत् - 'कस्स णं देवाणुप्पिया !" कस्य खलु हे देवानुप्रियाः ? 'एसा ' 'दारिया' एपा=प्रासादशिखरे कनककन्दुकेन क्रीडन्ती दारिका ? किंवा णामधेज्जं किं वा नामधेयमस्थाः ? । ' तर णं कौटुंबिय पुरिसा ततः खलु ते कौटुस्त्रिरूपुरुषाः 'वेसमणरायं' वैश्रवणराजं 'करयल ० ' करतलपरिगृहीतं शिरआवर्त मस्तकेऽञ्जलिं कृत्वा 'एवं क्यासी' एवमवादीत् - 'एसणं' एषा खलु 'सामी' हे स्वामिन् ! ‘दत्तसत्थवाहस्स' दत्तसार्थवाहस्य 'धूया' दुहिता = पुत्री 'कण्हसिरीए भारियाए ' कृष्णश्रियो भार्यायाः 'अत्तया ' आत्मना देवदत्ता णामं दारिया 'देवदत्ता नाम दारिका 'रूवेश य जोवणेण य लावण्णेण य उक्किट्टा उक्किट्ट सरीरा' रूपेण यौवनेन लावण्येन चोत्कृष्टा उत्कृष्टशरीरा अस्ति ॥ मु० ११ ॥ ॥ मूलम् ॥ तए णं से वेसमणे राया आसवाहणियाओ पडिणियत्ते समाणे अभितरद्वाणिज्जे पुरिसे सहावेइ, सदावित्ता एवं वयासी - गच्छह णं तुभे देवाणुप्पिया ! दत्तस्य धूयं कण्ह'कस्स णं देवाणुपिया एसा दारिया' हे देवानुप्रिय ! कहो, यह किस की पुत्री है ? 'किं वा णामधेज्जं' इसका नाम क्या है ? 'तए णं ते कोवियपुरिसा वेसणरायं करयल० एवं वयासी' इस प्रकार नृपति का कथन सुनकर उन कौटुम्बिकपुरुषोंने हाथ जोड कर ऐसा कहा कि 'एस णं सामी दत्तसत्थवाहस्सधूया कण्हसिरीए भारियाए अत्तया देवदत्ता णामं दारिया' हे स्वामिन् ! यह दत्त सार्थवाह की लडकी है । कृष्णश्री नाम की उसकी भार्या से यह उत्पन्न हुई और इसका नाम देवदत्ता है । 'रूवेण य जोवणेण य लावणेण य जाव अईवर उक्किट्टा उक्कट्टसरीरा यह रूप, यौवन एवं लावण्य से उत्कृष्ट एवं अनुपम - शरीर संपन्न है | || सू० ११९॥ 'एवं वयासी' मा प्रभा] उ, 'कस्स णं देवाणुपिया एसा दारिया ' हे हेवानुप्रियो ! કહા એ કેાની પુત્રી છે. किं वा णामधेज्जं ' तेनुं नाम शुं ? ' तए णं ते कोडंविपुरिसा वेसमणरायं करयल० एवं वयासी આ પ્રમાણે રાજાના વચન सांगाने ते डौटुम्णि पुरुषाये हाथ लेडीने या प्रभारी उछु' - 'एस णं सामी दत्तसत्यवाइस्स धूया कण्हसिरीए भारियाए अत्तया देवदत्ता णामं दारिया હે સ્વામિન! તે દત્તસા વાહનાં પુત્રી છે કૃષ્ણશ્રી નામના તેનાં પત્નીથી તે ઉત્પન્ન थयेस छे ने तेनुं नाम हेवहत्ता है. ' रुवेणे य जोन्त्रणेण य लावण्णेण य उक्का उक्किटसरीरा ' ते ३५, योत्रन भने सावएयथी उत्कृष्ट अर्थात् अनुषभશરીરસંપન્ન છે. ૫ સ્૦ ૧૧ ૫ " 3
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy