SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ९, देवदत्तावर्णनम् ६४५ पुरुषैश्च 'उवगीयमाणाई उपगीयमानानि 'नच्चिज्जमाणाई' नर्त्यमानानि 'विहरंति'. विहरन्ति । 'तएं. णं से' सीहसेणेराया ततः खलु स सिंहसेना राजा 'अद्धरत्तकालसमयंसि' अर्धरात्रकालसमये अर्द्धरात्रौ 'बहुहिं पुरिसेहि' बहुभिः पुरूपैः 'संपरिबुडे' संपरितः सहितः 'जेणेब' यत्रैव 'कूडागारसाला' कूटाकारशाला 'तेणेब' तत्रैव 'उबागच्छइ' उपागच्छति 'उवागच्छित्ता' उपागत्य 'कूडागारसालाए' कटाकारशालायाः 'दुवाराई द्वाराणि 'पिहेइ पिदधाति-आजाति, 'पिहित्ता' पधाय 'कूडागारसालाए' कूटाकारशालायाः 'सव्वओ समंता' सर्वतः समन्तात् 'अगणिकाय दलयइ' अग्निकार्य दापयति-कूटाकारशालां ज्वालयतीत्यर्थः । 'तए णं' ततः खलु 'तासिं' तासास् 'एगणगाणं' एकोनानां 'पंचण्हं' पञ्चानां 'देवीसयाणं' देवीशतानाम् ‘एगणगाई' एकोनानि 'पंचमाइसयाई' पञ्चमातृशतानि 'सीहसेणेणं रण्णा' सिंहसेनेन राज्ञा 'आलीवियाई समाणाई' आदीगन्धों ने भी इनके आने की खूब खुशियां मनायीं, इसके उपलक्ष में उन्होंने खूब इनकी प्रशंसा के गाने गाये । नर्तक लोगोंने मनमाने अपने नृत्यों से भी इनका स्वागत किया (तए णं से सीहसेणे राया अद्धरत्तकालसमयसि बहुहिं पुरिसेहिं संपरिबुड़े जेणेव कूडागारसाला तेणेव उवागच्छइ) फिर वह सिंहसेन राजा आर्द्ध रात्रि के समय में अनेक अपने निजी पुरुषों से युक्त होकर उस टाकार शाला की तरफ आया । (उगच्छित्ता कूडागारसालाए दुवाराई पिहेइ) वहां पहुंच कर पहिले तो उसने उसके समस्त दरवाजों को बंद करवा दिया । (पिहिता कूडागारसालाए सव्वओ समंता अगणिकायं दलयइ) पश्चात् उस कूडाकार शाला में उसने सब तरफ ले अग्नि लगवा दी । (तए णं तासिं एगणगाणं पंचण्हं देवीसयाणं एगूणगाई पंचमाइसयाई सीहसेणेणं रणा તેઓના આવવા માટેનો આનંદ જણાવ્યું. તેઓનાં માનમાં ગંધર્વોએ તેઓની પ્રશંસાના ગીત ગાયાં તથા નૃત્ય કરનારા માણસેએ મનમાન્યા પિતાના મૃત્યથી તેઓનું, સ્વાગત युः ‘तए णं से सीहसेणे राया अद्धरत्तकालसमयंसि बहुहिं पुरिसेहिं संपरिबुडे जेणेव कडागारसाला तेणेव उवागच्छइ' पछी सिहसेन । मशीन समये पोताना अनेकाननी सा ते ४२ शाणा त२५ न्याया 'उवागच्छित्ता सालाए दुवाराई पिहेइ' त्यां पहचाने प्रथम तो तेणे तमाम ४२ म५ वी डीया 'पिहित्ता कडागारसालाए सव्वओ समंता अगणिकायं दलयई पछी शाम तेरी या३य पाउनुथी अनि पीधी. 'तए णं तासि एगृणगाणं पंचण्डं देवीसयाणं एगूणगाई पंचमाइसयाई सीहसेणेणं रण्णा आलीवियाई समाणाई
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy