________________
-
-
-
-
विपाकचन्द्रिका टीका श्रु० १, अ० ९, देवदत्तावर्णनम्
६११ उपागत्य 'नमाणनियं तामाज्ञप्तिकांपूर्वोक्तामातां पञ्चपिणनि प्रत्यर्पयन्ति ग्वामिन् ! कृटागारशाला संपादिताऽस्माभिरिति निवेदयन्तानि ॥ १.६ ।।
॥ मूलम् ॥ तए णं से सीहसेणे राया अण्णया कयाई एगणगाणं पंचण्हं देवीसयाणं एगणाई पंचमाइलयाई आसंतेइ । तए णं तासि एगणगाणं पंचण्हं देवीसयाणं एगणाई पंचलाइसयाई सीहसेणेणं रण्णा आमंतियाई ससाणाई सवालंकारविमृसियाई जहाविभवेणं जेणेव सुपट्टे जयरे जेणेव सीहलेणे राया तणेव उवागच्छति । तए णं से सीहसेणे राया एगणाणं पंचदेवीसयाणं एगूणाणं पंचण्हं माइसयाणं कुटागारसालं आवसहंदलयइ ।मु०७॥
दीका। 'तए णं से' इत्यादि । 'तए णं से सीहसणे गया ननः खलु म सिंह सेनी राजा 'अण्णया कयाई अन्यदा कदाचित एकरिमन समये एगृणगाणं' - एकोनानां 'पंचण्हं देवीसवाणं' पञ्चानां देवीशतानाम् एगृणाई पंचमासमा एकोनानि पञ्चमातृशतानि नवनवत्यधिकचतुःशनसंख्य काः विवश: 'आमा' वे जहां सिंहसेन राजा विराजमान थे वहां पर आये और 'उनागच्छित्ता तमाणत्तियं पचपिणंति आकर निवेदन किया कि राजा: आपकी आज्ञानुसार कुटाकार शाला बन कर नेयार हो चुकी है । ।
तए णं से इत्यादि ।।
'नए ण कुटाकार शाला के सम्पूर्णरूप से निर्मिनसे पुराने बाद 'से सीदसणे राया इस सिंहासन गजान अाया गया किसी एक समय 'रागण गाणं पंचम देवीयमाणं पणाचनालयामानप.