SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ ५६८ विपाकश्रुते 'महरिह' महार्ह 'पुप्फारुहणं' पुष्पारोहणं-पुष्पसमर्पणं 'वत्थारुहणं' वतारोहणं वस्त्रसमर्पणं 'मल्लारुहणं' माल्यारोहणं-पुष्पमालासमर्पणं 'गंधारुहणं गन्धारोहणं 'चुण्णाहणं' चूर्णारोहणं-गन्धचूर्णसमर्पणं 'करेई' करोति, 'करित्ता' कृत्वा 'धूवं डहई धृपं दहति, 'डहित्ता' दग्ध्वा 'जाणुपायवडिया' जानुपादपतिता-जानुभ्यां यक्षपादयोः पतिता सती 'एवं वयासी' एवमवादीत्-'जइ णं अहं देवाणुप्पिया' यदि खलु अहं देवानुप्रिय ! हे यक्ष ! 'दारगं वा दारियं वा' दारकं वा दारिकां वा 'पयायामि' प्रजाये-प्रजनयामि, 'तो ण तर्हि खलु-जाव' यावत्अहं 'जायं च यागं-पूजां 'दायं च' दानं दीनदुःखिभ्योऽन्नादिवितरणं 'भायं च' भाग-लाभांशं 'अक्खयणिहिं च अक्षयनिधि देवभाण्डागारं च 'अणुवटिस्सामि' अनुवर्धयिष्यामि देवद्रव्यवृद्धिं करिष्यामि 'नि कटु' इति कृत्वा 'उन्याइयं उपयाचितं मानसिकं संकल्पं 'उवाइणई' उपयाचते-करोति, 'उवाइणित्ता' महरिइ पुप्फारुहणं, वत्थारुहणं, मल्लारुहणं, गंधारुहणं, चुण्णारुहणं करेइ' वस्त्र . पहिराने के बाद फिर उसने उसे बहुमूल्य पुष्प समर्पित किये, वस्त्र समर्पित किये, पुष्पमालाएँ समर्पित की, चन्दनादिक सुगंधित द्रव्य समर्पित किये और गन्धचूर्ण भी अर्पित किये। करित्ता धुवं डहइ, धुवं डहित्ता जाणुपायवडिया एवं दयासी' सब चीजों को अर्पित कर उसने वहां धूप खेई । धूप खेने के बाद वह यक्ष के चरणों में दोनों घुटनों को टेक कर पड गई और मनौती मनाने के रूप में इस प्रकार बोलीजइ णं अहं देवाणुप्पिया दारगं वा दारियं वा पयायामि, तो णं जाव उवाइणई कि हे देवानुप्रिय यक्षेश ! यदि मैं आयुष्मान् पुत्र अथवा पुत्री को जन्म दूं तो नियम से याग-पूजा, दान, लाभांश और आप के अक्षयभंडार की वृद्धिं करूंगी । इस प्रकार कह कर उसने उससे मनौती पुप्फारुहणं, वत्थारुहणं, मल्लारुहणं, गंधारुहणं चुण्णारुहणं करेइ' पर पराव्या પછી તેણે તે યક્ષને બહુમૂલ્ય પુષ્પ સમર્પણ કર્યા વસ્ત્ર સમર્પણ કર્યા, અને ગન્ધયુર્ણ या म ए यु, करित्ता धूर्व डहइ, धूवं डहित्ता जाणुपायवडिया एवं वयासी' તમામ વસ્તુઓ અર્પણ કરીને તેણે ત્યાં ધૂપ કર્યો અને ધૂપ કર્યા પછી તે યક્ષના ચર માં બન્ને ઘૂંટણેને ટેકો આપીને પગમાં પડી ગઈ. અને માનતા માનતી હોય તેમ मा प्रभारी माली, 'जइ णं अहं देवगुप्पिया दारगं वा दारियं वा पयायामि, तो णं जाव उवाइणइ वानुप्रिय यक्षेश! ले भने मायुभान् - मथवा પુત્રીને જન્મ થાય તો નિયમ પ્રમાણે ચાંગ-પૂજા, દાન, લાભાં અને આપના અક્ષય संडारा धाशीश मा प्रभारी डीन तो भानता भनावी. 'उवाइणित्ता जामेव
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy