SearchBrowseAboutContactDonate
Page Preview
Page 579
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० ७, उदुम्बरदत्तवर्णनम् ५४९ वैद्यः आयुर्वेदस्य पूर्वोक्ताष्टाङ्गज्ञानप्रवीण आसीत् । पुनः स कीदृश: ? इत्याह‘सिवहत्थे' शिवहस्तः–शिवं - कल्याणम् आरोग्यमित्यर्थः, तत् हस्तै यस्य स तथा तस्य हस्तस्पर्शमात्रेण रोगी रोगमुक्तो भवतीति भावः । 'सुहहत्थे ' शुभहस्तः, सुखहस्तोवा, शुभं सुखं वा हस्ते = हस्तस्पर्शे यस्य स तथा । 'लहुहत्थे ' लघुहस्तः - लघुःव्रणचीरणशलकादिक्रियासु दक्षः हस्तो यस्य स तथा हस्तलाघव सम्पन्नः ॥ २०४ ॥ ॥ मूलम् ॥ तणं से धणंतरी वेज्जे विजयपुरे नयरे कणगरहस्स रन्नो अंतेउरे य अन्नेसिं बहूणं राईसर जाव सत्थवाहाणं अन्नेसिं च बहूणं दुब्बलाण य गिलाणाण य वाहियाण य रोगियाण य अणाहाण य सणाहाण य समणाण य माहणाण य भिक्खुगाण य करोडियाण य कप्पडियाण य आउराण य अप्पेग - याणं मच्छमंसाई उपदेसेइ । अप्पेगइयाणं कच्छभमंसाई, अप्पेगइयाणं गोहामंसाई, अप्पेगइयाणं मगरसंसाई, अप्पेगइयाणं सुंसुमारमंसाई एवं एलयरोज्झसूयरमिगससयगोमंस करण है८ । वह धन्वंतरि इन अष्टांगों का पूर्णज्ञाता था तथा इस धन्वन्तरि के हाथ में ऐसा तो यश था कि यह जिस रोगीको अपने हाथ से छू देता उसका रोग अवश्य दूर हो जाता था । यह सुख या शुभ हस्तवाला था, रोगी को इसके हस्तस्पर्श से सुख का अनुभव होने लग जाता था। फोडा आदि के चीरने फाडने में यह इतना सिद्धहस्त था कि रोगी को चीरा फाडी के कष्टका अनुभव ही नहीं होता था ॥ सू० ४ ॥ છે, તે વિધિ જણાવનારૂં શાસ્ર તે વાજીકરણ છે, 2, તે ધન્વંતરી ઉપર જણાવેલ આયુર્વેદના આઠ અ ંગાના પૂર્ણ જાણકાર હતા, તથા એ ધન્વંતરીના હાથમાં એવા તે યશ હતા કે જે (રેગીને) પેાતાના—તેમના હાથના સ્પર્શ થતે તેના રોગ અવશ્ય નાશ પામતા હતા, તે સુખ તથા શુભ હાથવાળા હતા, રાગીને તેના હાથના પ થતાં જ સુખના અનુભવ થતા હતા, ફાલ્લા આદિને ચીરવા તથા ફૅાડવામાં એ એટલા કુશળ हता }-सिद्धहस्त हुता, रोगीने थीर - शमां ४२रा या उष्टना अनुभव थतो नहि. (सू० ४)
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy