SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ ५२० विपाकश्रुते नन्दिषेणः कुमारः 'सिरिदामस्स रष्णो' श्रीदाम्नो राज्ञः स्वपितुः 'अंतरं' मारणावसरम् 'अलभमाणे अलभमानः अप्राप्तः सन् 'अण्णया कयाई अन्यदा कदाचित् 'चित्तं अलंकारियं' चित्र-चित्रनामकम् अलङ्कारिक नापितं 'सद्दावेइ' शब्दयति आह्वयति, 'सदायित्ता एवं वयासी' शब्दयित्वा एवमवादीत् 'तुमं णं देवाणुप्पिया' त्वं खलु हे देवानुप्रिय ! 'सिरिदामस्स रणो' श्रीदाम्नो राज्ञः 'सबहाणेसु य सर्वस्थानेषु-शय्यादिस्थानेषु 'सव्वभूमियासु य' सर्वभूमिकासु-सर्वप्रासादादिषु 'अंतेउरे य' अन्तःपुरे च 'दिण्णवियारे' दत्तविचार:अस्य व्याख्यास्मिन्नेवाध्ययने द्वितीयसूत्रे कृता । 'सिरिदामस्स रणो' श्रीदाम्नो राज्ञः 'अभिवखणं २' अभीक्ष्ण२=पुनःपुनः 'अलंकारियकम्म' अलङ्कारिककर्म क्षौरकर्मादि 'करेमाणे विहरसि' कुर्वन् विहरसि 'तर गं' तत्-तस्मात्कारणात् कुमारे उस नंदिषेण कुमारने 'सिरिदामस्स रणो' अपने पिता श्रीदाम राजाके मारने का 'अंतरं' अवसर 'अलभमाणे हाथ आता नहीं जानकर 'अण्णया कयाई' किसी एक समय 'चित्तं अलंकारियं' चित्र नामके नाई को 'सद्दावेई' अपने पास बुलाया 'सावित्ता' और बुलाकर एवं वयासी' इस प्रकार कहा-'तुमं णं देवाणुप्पिया' कि हे देवानुप्रिय ! 'सिरिदामस्स रण्णो सन्चट्ठाणेसु य सबभूमियासु य अंतेउरे य दिण्णवियारे सिरिदामस्स रणो अभिक्खणं २ अलंकारियकम्मं करेमाणे बिहरसि' श्रीदाम राजाके सर्वस्थानों में समस्त भूमियों में एवं अन्तःपुरमें रातदिन जाते आते रहते हो । हरएक जगह तुम्हें राजा की ओर से आने जानेकी छूट है । तथा तुम्हीं श्रीदाम राजा का बार २ क्षौरक्रियाहजामत विगेरे अलंकारिक कर्म भी करते रहते हो 'तए णं तुम नाह मारे सिरिदामस्स रणो' पोताना fult श्रीभ Anने भारवाना 'अंतरं म१२२ ' अलभमाणे 'हाय मा०या नड, म समटने 'अण्णया कयाई' । ये सभये चित्तं अलंकारियं । भित्र नामना पाणने 'सदावेइ' पातानी पासे लाय! 'सदायित्ता' भने मातापान ‘एवं वयासी' मा प्रभारी ४ - 'तुमं णं देवाणुप्पिया देवानुप्रिय ! तमे 'सिरिदामस्स रणो सहाणेसु य सवभूमियामु य अंतेउरे य दिण्णवियारे, सिरिदामस्स रगणा अभिक्खणं२ अलंकारियकम्मं करेमाणे विहरसि' श्रीमना सर्वस्थानीमा, तमाम भूमिमा અને અંત:પુરમાં રાત્રી અને દિવસ જાવ આવો છે, દરેક સ્થળે રાજા તરફથી તમને આવવા જવાની છુટ છે, તથા તમે શ્રીદામ રાજાની હજામત વગેરે અલંકારિક
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy