SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ४४२ विपाकश्रुते णयरे मातंगकुलंसि राजगृहे नगरे मातङ्गकुले चाण्डालकुले 'जमलत्ताए' यमलतया -युगलतया-पुत्रपुत्रीरूपेण पचायाहिई प्रत्यायास्यति-उत्पत्स्यते । 'तए णं तस्स दारगस्स ततः खलु तस्य दारकस्य 'अम्मापियरों' अम्बापितरौ 'णिवत्ते एगारसमे दिवसे निवृत्ते व्यतीते, एकादशे दिवसे 'संपत्ते वारसाई समाप्त द्वादशाहेद्वादशे दिवसे 'इमं एयावं' इदमेतद्रूपं 'णामधेचं करिस्संति' नामधेयं करिप्यतः-'होउ णं' भवतु खलु 'दारए सगडे नामेणं' दारका-शकटो नाम्ना, 'होउ णं दारिया' भवनु खलु दारिका 'मुरिसणा नामेणं' सुदर्शना नाम्ना, अत्रेदं वोध्यम्-शकटो दारका पूर्व शोभाञ्जन्यां नगर्या सुभद्रस्य सार्यवाहस्य भद्राया भार्यायाः कुक्षितः समुत्पन्नः, सुदर्शना च शोभाञ्जन्यां नगर्यो गणिकाऽऽसीत् । पश्चात्-स शकटो द्वारकः सुदर्शनासहिता भवान्तरे राजगृहे नगरे माताकुले यमलतया समुत्पन्नो भविष्यति, किन्तु तत्र भ्रातृभगिन्यो सम्बन्यो भविष्यतीति ॥ सू० १२ ॥ कर ये 'रायगिहे णयरे' राजगृह नगर में मातंगकुलंसी' मातंगचाण्डाल के कुलमें 'जमलत्ताए पञ्चायाहिद' युगल-जोड रूप से-पुत्र पुत्री रूप से उत्पन्न होंगे 'तए णं तस्स दारगस्स अम्मापियरो' पश्चात् इन वालकों के माता पिता 'णिवत्ते एगारसमे दिवसे' जब इनके जन्म के ११ ग्यारह दिन समाप्त हो जायेंगे और 'संपत्ते वारसाहे' १२ वां दिन जब प्रारंभ होगा, तब इनका 'इमं एयाख्वं णामधेज करिस्संति' इस प्रकार नाम रखेंगे कि- होउ णं दारए सगडे नामेणं हमारा यह चचा 'शकट इस नाम से प्रसिद्ध होओ, तथा होउ णं दारिया मुदरिसणा नामेणं हमारी यह बच्ची 'सुदर्शना इस नामसे प्रसिद्ध हो । भावार्थ-पूर्व प्रश्न का समाधान होने पर गौतम के चित्त में पछी त्यांचा नागीने 'रायगिहे णयरे' ANPS नसभा 'मातंगकुलसि भातयांsari सभा 'जमलत्ताए पञ्चायाहिद युगल-2381 ३५धी-पुत्र-पुत्री ३५या पन्न यो 'तए णं तस्स दारगस्म अम्मापियरों पछी ते माजोन भाता-पिता 'णिव्यत्ते एगारसमे दिवसेत्यारे तना अभिना भा२ ११वस पूर : नथे भने 'संपत्ते वारसाहे १२ मारमा हिवसनो प्रारम यथे, त्या मार्नु इम एयाल्वं णामवेज करिसंति १२ नाम रामशे- 'होउ णं दारए सगडे नामेणं' सभामा मामा श४८ सा नामथी प्रसिद्ध थामी, तय ' हाउ णंदारिया मुदरिसणा नामेणं अमीमाजिशना भानामधी प्रसिद्ध याना ભાવાર્થ-આગળના મનનું સમાધાન થયા પછી ગૌતમના ચિત્તમાં ફરીથી
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy