SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका श्रु० १, अ० ३, अभग्नसेनवर्णनम् । ३३५ ं असणं पाणं खाइमं साइमं सुरं च५ आसाएमाणी४ विहरड' विपुलमशनं पानं स्वाद्यं स्वाद्यं सुरां च ५ आस्वादयन्ती ४ विहरति, 'जिमियत्तत्तरागया' जिमितभुक्तोत्तरागता 'पुरिसवत्था' पुरुषनेपथ्या 'सन्नद्धंबद्ध - जाव' सन्नद्धबद्धवर्मिंतकवचा गृहीतायुधप्रहरणा, 'जाव आहिंडमाणी' यावत् - आहिण्डमाना, अत्र यावच्छब्देन - शालाटव्यां चोरपल्ल्यां सर्वतः समन्तान् आलोकमाना २' इति संग्राह्यम् | आहिण्डमानारभ्रमन्ती २ 'दोहलं त्रिणेs' दोहदं विनयतिपूरयतीत्यर्थः । ततः खलु सा स्कन्द श्रीभार्या 'संपण्णदोहला' सम्पन्न दोहदा = संप्रासोहदा, 'संमाणियदोहला' संमानितदोहदा-संमानितः = आदृतः दोहदः = अभिलषितं यस्या सा तथा 'त्रिणीयदोहला' विनीतदोहदा, पूर्णतया संपादनात् ; 'बोच्छिणदोहला' व्युच्छिन्न दोहदा = इष्टवस्तुप्राप्त्याऽभिलाषाऽभावात्, 'संपुण्णदोहला ' संपूर्णदोहदा = अभिलाषस्य सर्वथाऽभावात् तं गर्भं 'सुहंसुहेणं' सुखसुखेन= दोहदपूरणाद् अतिसुखेन 'परिवहर' परिवहति = धारयति ॥ सू० १० ॥ धोकर और सर्वालंकारों से विभूषित बन 'विलं असणं पाणं खाइम साइम' विपुल अशन, पान, खाद्य और स्वाद्य सामग्री का एवं 'सुरं च५' विचित्र प्रकार की मदिरा का 'आसाएमाणी ४ विहरइ' खूब आस्वाद लिया, विस्वाद लिया, परिभोग किया तथा दूसरों को भी अशनादि दिया, और जीमने के बाद अपने स्थान पर आकर पुरुषवेष से सज्जित होकर, कवच्चादि धारणकर और आयुध एवं प्रहरणों को लेकर चोरपल्ली में चारों ओर निरीक्षण करती हुई घूमने लगी । 'तए णं सा खंदसिरी भारिया संपण्णदोहला संमाणियदोहला विणीयदोहला वोच्छिष्णदोहला संपुष्ण दोहला तं गन्धं मुहं सुहेणं परिवहई' इस प्रकार उस स्कंदश्री भार्या ने कि जिसका दोहद अच्छी तरह पूर्ण हुआ. पतिने जिसके दोहद को मने४ भित्राहि भने जीन थोरोनी खीयोनी वयमां ' संपरिवुडा व्हाया जाव विभूसिया' घेरा रहने नाही धोध मने सर्व प्रारनामा अरोथी शागुगार सने, 'विलं असणं पाणं खाइमं साइमं सुरं च ५१ પુશ્કેલ અશન-પાન, ખાદ્ય अने स्वाद्य पार्थेन। तेभन विविध प्रहारनी महिरा-छाड़ ने 'आसाएमाणी४ विहरइ' ખૂબ સ્વાદ લીધા, વિસ્તૃત લીધે, પરિભેગ કર્યાં તથા ખીજાને પણ અશનાદિ આપ્યાં, પછી, પેાતાના સ્થાન પર આવીને પુરુષના વેષથી તૈયાર થઈને કવચાદિક ધારણ કરીને તથા આયુધ પ્રહરણાને લઇ ચારપલ્લીમાં ચારે ખાજુએ જોતી જોતી ફરવા લાગી तर णं सा खंदसिरी भारिया संपण्णदोहला संमाणियदोहला विणीयदोहला वोच्छिष्णदोहला संपूण्णदोहला तं गमं सुहंसुहेणं परिवहइ' भी प्रभाते સ્કંદશ્રી સ્ત્રીના દેહદ સારી રીતે પૂર્ણ થયા. પેાતાના પતિએ તેના દેહદને આદરભાવની 6
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy