SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ वि. टीका, श्रु० १, अ० ३ अभन सेनवर्णनम् ३३३ सेवई एवं वयासी एवं खलु देवाणुप्रिया ! ममं तिन्हं मासाण' ततः खलु सा स्कन्दश्रीर्भार्या विजयं चोरसेनापतिमेवमवादीत् एवं खलु हे देवानुमिय ! मम त्रिषु मासेषु, 'जाव शियामि' यावद ध्यायामि-अत्र यावच्छन्देनैवं योजना - वगन्तव्या - बहुमतिपूर्णेषु एवं दोहदः प्रादुर्भूतः - बहुभिर्मित्रज्ञातिनिजकस्त्रजनसम्बन्धिपरिजन महिलाभिः अन्याभिय चोरमहिलाभिः सार्धं संपरिवृता स्नाता यावत् सर्वालङ्कारविभूषिता विपुलमशनादिकं सुरां च ५ आस्वादयन्ती विस्वा - दन्ती परिभाजयन्ती परिभुञ्जाना विहरामि तदनन्तरं पुरुषवेषं धृत्वा गृहीतायुधप्रहरणा यावत् शालाटव्यां चोरपल्ल्यां सर्वतः समन्तात् आलोकमाना २, आण्डिमाना २ दोहदं विनयामि, इतिकृत्वा = इति मनसि निधाय तस्मिन् दोहदे अपूर्यमाणे सति यावद् ध्यायामि, इति । - , के पश्चात् इस स्कंदश्री भार्याने विजय चोरसेनापति से इस प्रकार कहा' एवं खलु देवाणुपिया समं तिण्डं मासाणं जात्र ज्ञियामि' हे नाथ ! मेरे गर्भ के अब ठीक तीन माह पूर्ण हो चुके हैं । मुझे इस समय ऐसा दोहला उत्पन्न हुआ है कि मैं अनेक मित्र, ज्ञाति, निजक, स्वजन, संबंधी और परिजनों की महिलाओं एवं अन्य चोरों की महिलाओं के साथ घिरी हुई नहा धोकर और समस्त अलंकारों से विभूषित बन विपुल अशनादिक सामग्री एवं विविध प्रकार की मदिरा को आस्वादत्ती विशेषरूप से स्वादती उनका परिभोग करती एवं दूसरोंको वांटती हुई विचरूँ, फिर पुरुष के वेष से सज्जित होकर आयुध एवं प्रहरण लेकर इस शालाटवी में चारों ओर देखती हुई घूमूं भ्रमण करूँ एवं अपने दोहद की पूर्ति करूँ, परन्तु हे नाथ ! इस दोहद की अभीतक भी पूर्ति नहीं हो रही है, अतः पूर्ति के लिये चिन्तित हूँ । પેાતાના પતિના આ પ્રકારના વચન સાંભળીને પછી તે સ્કંદશ્રી સ્ત્રીએ વિજય थोरसेनापतिने या प्रभारी अधु - ' एवं खलु देवाणुप्पिया ! ममं तिन्हं मासाणं जाव झियामि' हे नाथ ! भारा गर्लने गरामर हासमा त्रास भास पूरा थ ગયા છે. આ વખતે મને એવા દાહલેા ઉત્પન્ન થયે છે કે હુ અનેક મિત્ર જ્ઞાતિ નિજક, સ્વજન. સંબંધી અને પરિજનેની સ્ત્રીએ અને બીજા ચારની સ્ત્રીઓની સાથે વીંટાઈ સ્નાન કરીને પછી તમામ અલંકારા-ઘરેણાથી શેાભાયમાન થઇ પુશ્કેલ અશનાર્દિક સામગ્રી અને વિવિધ પ્રકારની મદિરા દારૂ–ને સ્વાદ લેતી વિશેષ સ્વાદ લેતી તેને પરભાગ કરતી તથા ખીજાને પણ દેતી વિચરૂ, પછી પુરુષન વેષમાં તૈયાર થઈને આયુધ અને પ્રહરણ લઇને આ શાલાટવીમાં ચારે તરફ જોતી જોતો અને મારા દોહાની પૂર્તિ કરૂ. પરન્તુ હે નાથ ! આ મારા દેહદની આજ સુધી
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy