SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ विः टीका, श्रु० १, अ० ३, अभन्नसेन पूर्वभववर्णनम् . इमं साइमं' खाचं स्वाद्यं 'मुरं च' सुरां च ५ नानाविधां 'आसाएमाणीओ' आस्वादयन्त्यः ईषत् स्वादयन्त्यः, अत्र 'विसाएमाणीओ' विस्वादयन्त्यः= विशेषेण स्वादयन्त्यः 'परिभाएमाणीओ' परिभाजयन्त्यः विभागं कुर्वन्न्यः 'परिभुजेमाणीओ' परिभुञ्जानाः, इति पदत्रयं संग्राह्यम् , 'विहरंति' विहरन्ति । 'जिमियभुत्तुत्तरागयाओं' जिमितमुक्तोत्तरागताः-जिमिता:-कृतभोजनाः, भुक्तोत्तरम् भोजनानन्तरम् आगताःयोग्यं स्थान प्राप्ताः, 'पुरिसणेवत्था' पुरुषनेपथ्या:-पुरुषवेषधारिण्यः, 'सण्णद्ध-जाव-पहरणा' सन्नद्ध-यावत्-प्रहरणा अत्र यावच्छन्दादेवं योजना बोध्या-'सण्णवद्धवम्मियकवया, उप्पीलियसरासणपट्टिया, पिणद्धगेविजविमलवरचिंधपट्टा, गहियाउहप्पहरणा' इति । सन्नद्धबद्धवम्मितकवचाः-कवचं-तनुत्राणं, वर्म-लोहमयकुतूलिकादिरूपं संजातमस्मिन् इति वर्मितम् सन्नद्धं शरीरे आरोपणाद् , बद्धं-गाढतरवन्धनेन बन्धनात् , कवचं याभिस्ताः सनद्ववद्धवर्मितकवचाः । 'उत्पीडितशरासनपट्टिकाः' उत्पीडिता= गुणसारणेन वक्रीकृता शरासनपट्टिका धतुर्दण्डो याभिस्तास्तथा । 'पिनौवेयकअसणं पाणं खाइमं साइमं सुरं च आसाएमाणीओ४ विहरंति' विपुल अशन पान खादिम एवं स्वादिम इस तरह चारों प्रकार के आहार को तथा सब प्रकार की मदिरा को आस्वादती-ईषत्रूप से स्वाद लेती हैं, विस्वादती-विशेषरूप से स्वाद लेती हैं, परिभाजती-विभाग करती हैं और परिभोग करती हैं । इस प्रकार अपने समय को व्यतीत करती हैं 'निमियभुत्तुत्तरागयाओ' तथा जो भोजन करने के बाद योग्यस्थान पर आकर 'पुरिसणेवत्था सण्णद्ध-जाव-पहरणा' पुरुषवेष से सुसजित हो, लोहमयकुतलिकावाले करच को पहिन कर, डोरी के चढाने से वक्र हुए घनुष को तान कर. कण्ठाभरण पहिन कर एवं वीरांगनाओं के चिह्नस्वरूप पट्ट को बांध कर, बाण और तलवार आदि को लेकर माणीओ४ विहरंति' ५४ मशन, पान, हम मने स्वाहिम, मा प्रमाणे यार પ્રકારના આહારને તમામ પ્રકારની મદિરા-દારૂની સાથે ખાઈ સ્વાદ લે છે, વિશેષ રૂપથી સ્વાદ લે છે. તથા સૌને વહેંચીને પરિભોગ કરે છે. એ પ્રમાણે પિતાનાં सभयन व्यतीत ४२ छ. 'जिमियभुत्तुत्तरागयाओ' तथा ? aur ा पछी याय स्थान ५२ पापीने 'पुरिसणेवत्था सण्णद्धजाव-पहरणा' पुरुषवषयी सुसજિત થઈને, લેહમય કુલિકાવાળા કવચને પહેરીને, દોરીને ચઢાવવાથી વક થયેલા ધનુષને તાણીને, કંઠાભરણ પહેરીને અર્થાત્ વીરાંગનાઓના ચિહ્ન જે પટ્ટો माधान मा भने तपा२ मा वन तथा भरिएहि य लरित साथमा elel
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy