SearchBrowseAboutContactDonate
Page Preview
Page 344
Loading...
Download File
Download File
Page Text
________________ ३१४ विपाकश्रुते अयमेतद्रूप वक्ष्यमाणस्वरूपः 'अज्झस्थिए ५' आध्यात्मिकः, अत्रेमानि चत्वारि पदानि विज्ञेयानि-चिंतिए, कप्पिए, पत्थिए, मणोगए' इति । चिन्तितः, कल्पितः, प्रार्थितः, मनोगतः, 'अज्झथिए' इत्यादीनां पञ्चानां पदानां व्याख्या प्रथमाध्ययने द्वादशसूत्रे कृता । 'संकप्पे' संकल्पः विचारः 'समुप्पण्णे' समुत्पन्नः । 'जाव तहेव णिग्गए' यावत् तथैव निर्गतः-यथाऽत्रैव द्वितीयाध्ययने पञ्चमसूत्रे वर्णितस्तथा निर्गत इत्यर्थः । तथा च-अत्र यावच्छब्देनैवं द्रष्टव्यम्'अहो ! खलु अयं पुरुषः पुरापुराणानां दुश्चीनां दुष्पतिक्रान्तानामशुभानां पापानां कृतानां कर्मणां पापकं फलवृत्तिविशेषं प्रत्यनुभवन् विहरति, न मे दृष्टा नरका वा नैरयिका वा, प्रत्यक्षं खल्लु अयं पुरुषः नरकप्रतिरूपिकां वेदनां वेदयतीति कृत्वा पुरिमतालनगरे उच्चनीचमध्यमकुलेषु यावत् अटन् यथापर्याप्तं समुदान-भैक्षं गृह्णाति, गृहीत्वा पुरिमतालनगरस्य मध्यमध्येन निर्गतः। . 'तए णं भगवओ गोयमस्स०' इत्यादि। ___'तए णं भगवओ गोयमस्स' भगवान् गौतम को 'तं पुरिसं पासित्ता' उस पुरुष को देखकर 'अयमेयारूवे अज्झत्थिए५ समुप्पण्णे जाव तहेव णिग्गए' आध्यात्मिक चिन्तित, कल्पित, प्रार्थित एवं मनोगत संकल्प इस विधि से ५ पांच प्रकार का विचार उद्भत हुआ। अहो ! आश्चर्य है यह पुरुष पूर्वभव में उपार्जित प्राचीन दुश्चीर्ण दुष्प्रतिक्रान्त ऐसे अशुभतम पापमय कृत कर्मों का पापस्वरूप ही फल भोग रहा है, न तो मैंने नरक देखे और न नारकी ही देखे, परन्तु इसकी वेदना देखकर ऐसा ही मालूम पडता है कि प्रत्यक्षरूप में नरककी जैसी वेदना का यह अनुभव कर रहा है। इम प्रकार विचार कर वे उस पुरिमताल नगर से उच्च नीच कुलादिकों से यथापर्याप्त भिक्षा प्राप्तकर अपने स्थान पर वापिस आगये । आते 'तए णं भगवओ गोयमस्स.' त्या 'तए णं भगवओ गोयमस्स' मगवान् गौतमने 'तं पुरिसं पासित्ता' ते पुरूषने निधन 'अयमेयारूवे अज्झथिए५ समुप्पण्णे० जाव तहेब णिग्गए' આધ્યાત્મિક, ચિન્તિત, કલ્પિત, પાથિત અને મને ગત સંક૯૫, આ વિધિથી પાંચ પ્રકારનો વિચાર ઉત્પન્ન થયે–અહો આશ્ચર્ય છે કે આ પુરુષ પૂર્વભવમાં સંચય કરેલાં પ્રાચીન જૂના દુશ્ચીણું દુપ્રતિકાન એવા અશુભતમ પાપમય કરેલાં કર્મોનાં પાપ સ્વરૂપજ ફળને ભેગેવી રહ્યો છે. મેં નરક જોયાં નથી તેમજ નારકીના ઈવેને પણ જોયા નથી પરંતુ આ માણસની વેદના-પીડા જોતાંજ એવું જણાય છે કે પ્રત્યક્ષ રૂપમાં નક્કના જેવી જ વેદના-પીડાનો અનુભવ - કરી રહેલ છે. આ પ્રમાણે વિચાર કરીને તે પુરિમતાલ નગરમાંથી ઊંચ-નીચ કુલેમાંથી પર્યાપ્ત ભિક્ષા મેળવીને પોતાના સ્થાન પર પાછા આવી ગયા, આવીને તે જયાં
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy