SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ २६० विपाकश्रुते स्मिन् समये 'गणिमं च गणिमं च-गणनया संख्यया विक्रयणीयं वस्तु-नारिकेलादिकं च, धरिमं च' तुलायामुत्तोल्य विक्रयणीयं वस्तु धान्यादिकं च, 'मेज्ज च' मेयं च-मानयोग्यं च-मापनयोग्यं-वस्त्रादिकम् , 'पारिच्छेज्जं च' परिच्छेचं च यस्य विक्रयः परिच्छेदेन परीक्षणेन भवति तद्वस्तु-रत्नादिकमित्यर्थः; 'चउन्विहं भंडगं' चतुर्विधं भाण्डकं-पण्यं विक्रयणीयं वस्तु 'गहाय' गृहीत्वा 'लवणसमुदं लवणसमुद्रं 'पोयवहणेणं पोतवहनेन नौरूपेण यानेन,'उबगए' उपगतः प्रविष्टः । 'तए णं से विजयमिने' ततः खलु स विजयमित्रः सार्थवाहः, 'तत्थ' तत्रलवणसमुद्रे 'पोयविवत्तीए' पोतविपच्या-पोतस्य-जलयानस्य विपत्तिः=qडनं पोतविपत्तिस्तया-समुद्रस्य प्रबलतरतरङ्गतः संघट्ट प्राप्य पोतस्य 'तए णं से' इत्यादि । 'तए ण' इसके अनन्तर से विजयमित्ते सत्थवाहे वह विजयमित्र सार्थवाह 'अण्णया कयाई' किसी एक समय "गणिमं च धरिमं च मेज्ज च परिछेज्जं च चउन्विहं भंडगं गहाय' गणिम-गिनकर जो वेचे जाते हैं ऐसे नारियल आदि, धरिम-तुला से तोलकर जो वेचे जाते हैं ऐसे चावल धान्य आदि, मेय-मापकर जो वेचा जाता है ऐसा कपडा आदि और परिच्छेद्य-जिनकी परिक्षा से विक्री होती है ऐसे रत्न आदि, इन चारों प्रकार की विक्रयणीय वस्तुओं को भरकर 'लवणसमुदं पोयवहणेणं उवगए' जहाजद्वारा लवणसमुद्र में प्रविष्ट हुआ। 'तए णं से विजयमित्ते तत्थ लवणसमुदे पोयविवत्तीए निव्वुड्डभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते' जब इसका जहाज आगे बढ रहा था तब समुद्र की उछलती हुई तरङ्गों से टकरा कर वह उलट पडा और डूब 'तए णं से' या 'तए णं' ते पछी ‘से विजयमित्ते सत्यवाहे ' ते विन्यभित्र सार्थवा 'अण्णया कयाई' असे समये 'गणिमं च धरिमं च मेज्नं च परच्छेज्ज च चउन्विहं भंडगं गहाय' सिम-साने वेवामा आवे छे ते नारियल આદિ, ધરિમ-તોળીને જે વેચવામાં આવે છે એવા ચાવલ ચેખા ધાન્ય આદિ, મેયમાપ કરીને વેચાય છે એવા કપડાં આદિ, અને પરિઘ જેની પરીક્ષા કરીને વેચાય છે એવા રત્ન આદિ એવી ચાર પ્રકારની વેચાણ કરવા યોગ્ય વસ્તુઓ ભરીને 'लवणसमुदं पोयवहणेणं उवगए' १] द्वारा सण समुद्रमा प्रवेश ४ 'तए णं से विजयमित्ते तत्थ लवणसमुद्दे पोयविवत्तीए निव्वुडभंडसारे अत्ताणे असरणे कालधम्मुणा संजुत्ते न्यारे तेनुं पाए साग वधी रघु तु त्यारे મુદ્રના ભારે ઉન્નત તરંગોથી અથડાઈને ઉંધું પડી ગયું અને ડુબી ગયું અને વહાણમાં
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy