SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ - २४८ विपाकश्रुते यकद्वितीयजनरहितः, 'अबीए' अद्वितीयः - यस्य धोऽपि द्वितीयः, सहायो नास्ति स इत्यर्थः, 'सण्णद्धबद्धकवए जाव गहियाउहपहरणे' सन्नवद्धकाची यावत् गृहीतायुधप्रहरणः, 'साओ गिहाओ' स्वस्माद् गृहाद् 'णिजाई नियोतिनिर्गच्छति, 'णिजित्ता' निर्याय-निर्गत्य, 'जेणेव गोमंडवे तेणेव आगच्छ।' यत्रैव गोमण्डपस्तत्रैवोपागच्छति. 'उबागच्छित्ता बहूण णयरगोरूवाणं उपागत्य बहूनां नगरगोरूपाणां 'सगाहाण य जाव' सनाथानां च यावत् यावत्पदेन'अनाथानाम् इत्यारभ्य 'अङ्गोपाङ्गानि' इत्यन्तः पाठः संग्रायः बियंगेइ व्यङ्गयति छिनत्ति 'वियंगिता' व्यङ्गायित्वा-छिया, 'जेणेव सए गिहे तेणेत्र उगच्छ' यत्रैव स्वकं गृहं तत्रैवोपागच्छति । 'तए णं से गोत्तासे कूडग्गाहे तेहिं वहूहिं गोमंसेहिं ततः खलु स गोत्रासः कूटग्राहस्तै बहुभिर्गोमांसः गोमांसादिभिः 'सोल्लेहिं' पक्वैः 'सुरं' सुगं च ६, अत्र-'महं च, मेरगं च, जाइंच, सीहं च, पमण्णं च' इत्यस्यैवाध्ययनस्य सप्तमसूत्रोक्तपाठोऽनुसन्धेयः, व्याख्याऽपि मत्कृता तत्रैव द्रष्टव्या, 'आसाएमाणं ४' आस्वादयन् विस्वादयन् परिभाजयन् परिसुञ्जानः 'विहरइ' विहरति ॥ मृ० १२ ॥ दूसरे की सहायता के विना ही, 'अबीए' धर्मकी भावना से रहित, 'मण्गद्धबद्रकाए जाव गहियाउहपहरणे कवच पहन कर और आयुध एवं प्रहरण लेकर 'साओ गिहाओं अपने घर से 'णिज्जाइनिकला, 'णिजित्ता जेणेव गोमंडवे तेणेव उवागच्छइ और निकलकर जहां वह गोशाला थी वहा गया, 'उवागच्छित्ता वहूर्ण णयरगारूवाणं सणाहाण य जाब वियंगेई जाकर वह वहां के सनाथ अनाथ अनेक गो-आदि समस्त पशुओं के अग और उपाँगों को काटा, 'वियंगिता जेणेव सए गिहे तेणेर उवागच्छई' काटकर फिर वह वापिस अपने घर आया । 'तए णं से गोत्तासे कूडग्गाहे तेहिं बहुहिं गोमंसेहिं सोल्लेहिं सुरं च ६ आसाएमाणे ४ विहरई' बाद में वह गोत्रास कटग्राह उस नाना प्रकार के गोमांस 'अवीए' धनी भावनाथी रखित 'सण्णद्धबद्धकवए जाव गहियाउहपहरणे' ४पय पहेशने भने मायुध-थिमारने न 'साओ गिहाओ' पोताना था 'णिज्जाइ' निणतो. 'णिजित्ता जेणेव गोमंडवे तेणेव उवागच्छइ । मने नीजाने क्या ते गोशात त्यांनतो. 'उवागच्छित्ता बद्दणं णयरगोरुवाणं सणाहाण य जाब वियंगेइ ' ४४ने ते त्यांना सनाथ भने मनाय भने गाय A समस्त यशुमाना A-यांगाने यतो तो. 'वियंगित्ता जेणेव सए गिहे तेणेव उवागन्छइ' पीने पछी ते पाछे! पोताना २ आवतो तो. 'तए णं से गोत्तासे कूडग्गाहे तेहिं वहिं गोमंसेहिं सोल्लेहिं सुरं च६ आसाएमाण४ विहरइ पछी त गोत्रास यूटया ते नाना प्रा२ना गोमांसनी साथ-साथ
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy