SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ विपाकचन्द्रिका टीका, श्रु० १, अ० २, उज्झितकपूर्वभवगोत्रासवर्णनम् २४१ णामधेजं करेंति-जम्हा णं अम्हं इमेणं दारएणं जायमेत्तेणं चेव महया २ सदेणं विधुढे विस्सरे आरसिए, तए णं एयस्स दारगस्स आरसियसद्दे सोचा णिसम्म हथिणाउरे णयरे बहवे णयरगोरूवा जाव भीया ४ सव्वओ समंता विप्पलाइया, तम्हा णं होउ अम्हं दारए गोत्तासे गामेणं । तए णं से गोत्तासे दारए उम्मुक्कबालभावे जाव जाए यावि होत्था ॥सू०१०॥ . .. टीका. 'तए णं' इत्यादि । 'तए णं सा उप्पला कूडग्गाहिणी अण्णया कयाई नवण्डं मासाणं बहुपडिपुण्णाणं' ततः खलु सा उत्पला कूटग्राहिणी अन्यदा कदाचित् नवानां मासानां बहुप्रतिपूर्णानां 'दारगं' दारकं-बालकं. 'पयाया' प्रजाता-जनितवतीत्यर्थः । 'तए णं तेणं दारएणं' ततः खलु तेन दारकेण 'जायमेत्तेणं चेव' जातमात्रेणैव 'महया २ सद्देणं' महता २ शब्देन 'विघुडे' विघुष्टं-चीत्कृतं, 'विरसरे ' विस्वरं कर्णकटुस्वरयुनं 'आरसिए' आरसितं= क्रन्दितम् 'तए णं तस्स दारगस्स' ततः खलु तस्य. दारकस्यः ‘आरोयस' 'तए णं सा' इत्यादि । . 'तए णं' अनन्तर 'सो उप्पला कूडग्गाहिणी' उस उत्पला कूटग्राहिणीने 'अण्णया कयाई' किसी. एक समय ‘णवण्हं मासाणं' नौ महिना के 'वहुपडिपुण्णाणं' पूर्ण होने पर 'दारगं पयाया' पुत्र को जन्म दिया। 'तए णं तेणं दारएणं जायमेत्तेणं चेव महया२ सदेणं विघुटे' उत्पन्न होते ही उस बालकने बडे जोर-शोर के शब्दों से रोनाचिल्लाना प्रारंभ किया। 'विस्सरे आरसिए' रोने-चिल्लाने का उसका वह शब्द बडा ही कर्णकटुक था। 'तए णं तम्स दारगस्स आरोयसदं 'तए णं सा' त्याहि 'तए णं' या२ ५छ'सा उप्पला कूडग्गाहिणी' ते ५८ छूटयाथे ' अण्णया कयाइं ' ४ मे समय ‘णवण्हं मासाणं' नव भास 'बहुपडिपुण्णाणं' पूशं थतi ' दारगं पयाया' पुत्रने में माल्यो. 'तए णं तेणं दारएणं जायमेत्तेणं चेव महया२ सद्धेणं विघुटे' Grपन्न थतir ते माग gora शारना शोथी शेपा भने । पारवानी प्रारम ४ये. 'विस्सरे आरसिए' शेवा भने यीसो पायाने तेना मे शण्ड मर्डर ४४९ डा.
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy