SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ २३४ विपाकश्रुते ततः खलु सा उत्पला भार्या भीमकटग्राहमेवमवादीत्-‘एवं खलु देवाणुप्पिया ! . मम तिण्हं मासाण बहुपडि पुण्णाणं दोहले पाउन्भूए' एवं खलु हे देवानुप्रियाः ! मम त्रयाणां मासानां बहुप्रतिपूर्णानां दोहदः प्रादुर्भूतः, 'धष्णाओ णं ४' धन्याः खलु ता अम्बाः, पुण्याः खलु ता अम्बाः, कृतार्थाः खलु ता अम्बाः, कृतलक्षणाः खलु ता अम्बाः, तासामम्बानां मुलब्धं जन्मजीवितफलं, 'जाओ णं बहूणं णयरगोरूपाणं' याः खलु बहूनां नगरगोरूपाणां, जाव' यावद् यावत्पदेन-'नगरपभाणाम्' इत्यन्तः पाठः संग्राह्यः; 'ऊहेहि य जाव' ऊधोभिश्च यावत्; अत्र यावच्छब्देन-स्तनैश्च वृषणैश्च पुच्छैश्च ककुद्भिश्च स्कन्धैश्चेत्या, रभ्य कम्बलैश्च पक्वैश्च तलितैश्च-भजितैश्च परिशुष्कैश्चत्यन्तः पदसमूहो वोध्यः तथा 'लावणिएहि य' लावणिकैश्च लवणमरिचजीरकादिभिः संस्कृतैश्च सह 'सुरं च' सुरां चानेकविधां मधु च, 'आसाएमाणीओ ४' आस्वादयन्त्यो विस्वादयन्त्यः परिभाजयन्त्यः परिभुञ्जाना दोहदं 'विणेति' विनयन्ति=पूरयन्ति । कूडग्गाहं एवं वयासी' इस प्रकार अपने पति के वचन सुनकर उस उत्पला कूटग्राहिणीने कहा कि- 'एवं खलु देवाणुप्पिया ! मम तिण्डं मासाणं बहुपडिपुण्णाणं दोहले पाउन्भूए' हे देवानुप्रिय सुनो, मेरी चिन्ता का कारण यह है कि, मेरे गर्भ के ३ माह अब पूर्ण हो चुके हैं। अतः मुझे इस प्रकार का एक दोहला उत्पन्न हुआ है कि, 'धण्णाओणं ४ जाओ णं वहणं गोरूवाणं ऊहेहि य जाव लावणिएहि य मुरं च ६ आसाएमाणीओ ४ दोहलं विणति' वे माताएँ धन्य हैं ४, जो अनेक गोरूप जानवरों के पके, तले एवं भुंजे हुए, एवं नमक-मिर्च-मसाला डालकर तैयार किये गये ऊधस आदि अवयवा को. अनेक प्रकार की ६ मदिरा के साथ खाती हैं, दूसरों को खिलाती हैं, एवं बाटती हैं, और इस प्रकार से अपने गर्भ के प्रभाव से उत्पन्न हुए दोहले पताना पतिना क्यन सीन ते पसा यूटयाleft-४युं 'एवं खलु देवाणुप्पिया ! मम तिण्डं मासाणं बहुपडिपुण्णाणं दोहले पाउन्भूए । वानुप्रिय ! સાંભળો મારી ચિંતાનું કારણ એ છે કે મારા ગર્ભને હાલમાં ત્રણ માસ પૂરા થઈ गया छ, तेथी भने मारने से होsa G4-1 ये - धण्णा पं४ जाओ णं वहणं गोख्वाणं ऊहेहि य जाव लावणिएहि य सुरं च६ आसाएमाणीओ४ दोहलं विणति' ते भाताने धन्य है ४, रे मने गो३५ जनाना पवा , तलi ભુજેલા અને મીઠું-મરચાં વગેરે મશાલા નાખીને સારા બનાવેલાં ઉધસ આદિ અવયના માંસને અનેક પ્રકારની મદિરા સાથે ખાય છે, બીજાને પણ ખવરાવે છે અને વહેંચે છે, અને એ પ્રમાણે પિતાના ગભ ના પ્રભાવથી
SR No.009356
Book TitleVipaksutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages825
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_vipakshrut
File Size58 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy