SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका. अ० ३६ पञ्चेन्द्रियतिग्जीवनिरूपणम् पञ्चेन्द्रियतिर्यग्जीवान् माहमूलम्-पंचिंदिय तिरिक्खाओ, दुविहा ते वियाहिया । समुच्छिमतिरिक्खाओ, गमवक्रांतिया तहा ॥१७१॥ दुविहा ते अवे तिविही, जलयरा थलयरा तहा । नहयरा य बोद्धव्वा, तेसि भेएं मुंह में ॥१७२॥ छाया-पञ्चेन्द्रिया स्तियश्चः, द्विविधास्ते व्याख्याताः । संमूर्छिम तिर्यश्चश्च, गर्भव्युत्क्रान्तिकास्तथा ॥ १७१ ॥ द्विविधास्ते भवन्ति त्रिविधाः, जलचराः स्थलचरास्तथा । नभश्वराश्च बोद्धव्यास्तेषां भेदान् शणुत मे ॥ १७२ ॥ टीका-'पंचिंदियतिरिक्खाओ' इत्यादि । ये तु पञ्चेन्द्रियास्तियश्चस्ते द्विविधा व्याख्याताः। तद् यथा-संमूर्छिम तियश्चः, ये मनः पर्याप्त्यभावतः सदा संमूर्छिता इवावतिष्ठन्ते, ते गर्भव्युत्क्रान्तिकाश्च गर्ने व्युत्क्रान्तियेप ते गर्भव्युत्क्रान्तिकाः, तथेति समुच्चये ॥ १७१ ॥ कालं-अनंतकालम् ) अनंतकाल प्रमाण है तथा (जहन्नयं-जघन्यकम् ) जघन्यरूपसे (अंतोमुलुत्त-अन्तर्मुहर्तम् ) अन्तर्मुहूर्तका है। यह उत्कृष्ट अन्तरकाल निगोद जीवोंकी अपेक्षा जानना चाहिये। तथा जघन्यकाल जब कोइ सी जीव लरकले निकलकर गलेंज पर्याप्त मत्स्यों में उत्पन्न होता है और अन्तमुहूर्त आयु समाप्त कर क्छिष्ट अध्यवसायके वशले पुनः नरको ही उत्पन्न होता है तबकी अपेक्षा जानना चाहिये ॥ १६९ ॥ ___ अन्वायार्थ-(एएलि वण्णओ गंधओरसफालओविय संठाण देसओ सहस्सओ विहाणाई-एतेषाम् वर्णतः गन्धतः रसस्पर्शतः अपिच संस्थान देशतः सहस्रशः विधानानि ) इन नारकी जीवोंके वर्ण, गंध, रस और उक्कोस-उत्कृष्टम् अष्ट ३५थी अणंतकालं-अनन्तकालम् मनistण प्रमाण छ તથા જઘન્યરૂપથી અમુહૂર્વનું છે. આ ઉત્કૃષ્ટ અંતરકાળ નિગોદની અપેક્ષાથી જાણવું જોઈએ તથા જઘન્યકાળ-જ્યારે કેઈ પણ જીવ નરકથી નીકળીને ગર્ભ જ પર્યાપ્ત મોમાં ઉત્પન્ન થાય છે અને અંતમુહૂર્ત આયુ સમાપ્ત કરીને કિલષ્ટ અધ્યવસાયના વશથી ફરીથી નરકમાં ઉત્પન્ન થાય છે તેની અપેક્ષાથી જાણવું જોઈએ. એ ૧૬૯ છે मन्क्याथ:-एएसि वण्णओ गंधओ रसफासओ वि य संठाणदेसओ सहस्सओ विहाणाई-एतेषां वर्णतः गन्धतः रसस्पर्शतः अपि च संस्थानदेशतः सहस्रशः विधानानि આ નારકીય જીના વર્ણ, ગંધ, રસ, અને સ્પર્શ તથા સંસ્થાનરૂપ દેશની
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy