SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रे यस्योपकारि, न तत् तस्याभावहेतुः, यथा घटस्य मृत्पिण्डादि, उपकारि चोक्तरीत्या चारित्रस्य चेलम् । तस्माच्चैल न चारित्रासावहेतुरिति। __ अर्थ 'अन्यथा' इति पक्षस्तव संमतः ?, नायमपि युक्ति सहः, यतो 'ऽन्यथा' इत्यनेन पक्षद्वयमिहोपस्थितं भवति । किं-चारित्रं प्रति चैलमुदासीनं, बाधकं वा ? इति । अयमर्थः-उदासीनं नाम नास्ति चारित्रस्य साधक, नास्ति वा तस्य बाधकमिति । किं वा-चारित्रस्य बाधकमेवेति । चारित्रं पति औदासीन्यं वा वाधकत्वं वा उभयमपि नात्र वर्तते । पुरुषकृताभिभवरक्षकतया चैल स्त्रीणां चारित्रोपकारकमस्तीत्यनन्तरमेवोक्तत्वादिति । सिद्ध हो जाती है कि वस्त्रका उपभोग चारित्रका उपकारी है इसके सद्भावसे चारित्रका अभाव सिद्ध नहीं होता है। " यत् यस्योपकारि न तत् तस्याभावहेतुः यथा घटस्य कृत्पिण्डादि, उपकारि च उक्तरीत्या चारित्रस्य चैलम् तस्मान्न तत् चारित्रामाचहेतुः" अतः जो जिसका उपकारी होता है वह उसके अभावका हेतु नहीं होता है जैसे कृत्पिण्डादिक घटके अभाव का हेतु नहीं होता है । उक्त रीति ले चैल भी चारित्र का उपकारी होता है अतः वह उसके अभाव का हेतु नहीं होता है। यदि "अन्यथा" यह पक्ष स्वीकार किया जाय तो यह भी ठीक नहीं है क्यों कि "अन्यथा " इस पद से दो पक्ष उपस्थित होते हैं-क्या चारित्रके प्रति चैल उदासीन है ? अथवा बाधक है ? यदि उदासीन है तो उदासीनका तात्पर्य होता है कि वह न तो चारित्र का साधक होता है और न उसका बाधक ही होता है । अतः यह पक्ष मान्य नहीं है। यदि कहो તમારા જ મેઢેથી સિદ્ધ થઈ જાય છે કે, વસ્ત્રને ઉપગ ચારિત્રને ઉપકારી 'छ. माना समाथी यात्रिने। भला सिद्ध थते नथी. “ यत् यस्योपकारिन तत् तस्याभावहेतुः यथा घटस्य मृत्पिण्डादि, उपकारि च उक्तरीत्या चारित्रस्य चैलम् तस्मान्न तत् 'चारित्राभावहेतुः " माथी रे रे ५४२री डाय छे त तना “અભાવનો હેતુ થતું નથી. જેમ કે-માટીને પિંડ ઘડાના ‘અભાવને હેતુ બનવાને નથી. આ રીતે ચેલ પણ ચારિત્રને ઉપકારી બને છે. આથી *त सेना मलावन हेतु नी शत नथी. ले " मन्यथा'; 'पक्षना સ્વીકાર કરવામાં આવે તે એ પણ ઠીક નથી. કેમકે, “અન્યથા” “આ 'પદથી બે પક્ષ ઉપસ્થિત થાય છે–શું ચારિત્રના પાલનમા રોલ અિવરોધક છે ? ‘અથવા બાધક છે? જે ઉદાસિન હોય તે ઉદાસિનનું તાત્પર્ય એ થાય કે, એ ન તે ચારિત્રમાં સાધક બને છે, કે ન તે એમાં બાધક થાય છે આથી A. ५६ भाना योग्य नथी. 'हाय अभ हो , ' यारिमा माघ "छे
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy