________________
उत्तराध्ययनसूत्रे अरूपिणामजीवानां दशविधत्वं विशदयति-- मूलम्-धम्मत्थिकाएं तदेसे, तप्पएंसे य आहिए।
अधम्मे तस्संदेसे य, तप्पएंसे य आहिएं ॥५॥ आगाँसे तस्से देसे थे, तप्पएसे ये आहिएं।
अद्धासमए चेर्वे, असेंबी देसहा भवे ॥ ६ ॥ छाया-धर्मास्तिकायः तदेशः, तत्मदेशश्च आख्यातः।
अधर्मास्तिकायः तस्य देशश्च तत्पदेशश्व आख्यातः॥५॥ ___ आकाशं तस्य देशश्च, तत्पदेशश्च आख्यातः।
___ अद्धासमयश्चैव, अरूपिणः दशधा भवन्ति ॥६॥ टीका--'धम्मत्थिकाए' इत्यादि--
अरूपिणो दशधा भवन्ति । केन प्रकारेण दशधा भवन्तीत्याह-'धम्मत्यिकाए'. इत्यादि । धर्मास्तिकायः = धारयति – अनुगृह्णाति गतिपरिणतजीवपुद्गलांस्तस्वभावतया. इति धर्मः, अस्तयश्चात्र प्रदेशाः, तेषां कायः-समूहः अस्तिकायः प्रदेशसमूहः। धर्मश्वासावस्तिकायश्च धर्मास्तिकाय:-गतिपरिणतानां जीवपुद्गलानां गत्युपष्टम्भकोऽसंख्येयप्रदेशात्मको द्रव्यविशेषः। तथा-तद्देशः तस्य धर्मास्तिकायस्य, देशः-त्रिभागचतुर्भागादिरूपः, च=पुनः तत्पदेशः तस्य-धर्मास्तिकायस्यैव यः प्रदेशा-निरंशोभागः, स तत्पदेशः। श्रख्यातः कथितः। तथा-अधमः
अरूपी अजीवोंके दश प्रकार ये हैं-'धम्मत्यिकाए' इत्यादि।
अन्वयार्थ-(धम्मत्यिकाए तद्देसे तप्पएसे य अधम्मे तस्स देसे तप्पएसे य आगासे तस्स देसे तप्पएसे य अद्धासमए चेव दसहा भवेधर्मास्तिकायः तद्देशः तत्प्रदेशश्व, अधर्मास्तिकायः तस्य देशः तत्प्रदेशश्च अद्धासमयश्चेति दशधाभवन्ति ) धर्मास्तिकाय, धर्मास्तिकायदेश, धर्मास्तिकायप्रदेश, अधर्मास्तिकाय, अधर्मास्तिकायदेश, अधर्मास्तिकायप्रदेश, आकाश आकाशदेश, आकाशप्रदेश और अद्धासमय ये अरूपी
५३पी मवाना स प्रा२ मा छे-“ धम्मत्थिकाए" त्याह।
मन्वयार्थ-धम्मत्थिकाए तसे तप्पएसे च अधम्मे तस्स देसे तप्पएसे च आगासे तस्स देसे तप्सएसे य अद्धासमए चेव दसहा भवे-धर्मास्तिकायः तदेशः देनदेशश्च अधर्मास्तिकायः तस्य देशः तत्प्रदेशश्च आकाशं तम्य देशः तत्प्रदेशश्च अद्धासमयश्चेति दशधा भवंति ધમસ્તિકાય, ધર્માસ્તિકાયદેશ, ધર્માસ્તિકાયપ્રદેશ, અધર્માસ્તિકાય, અધર્માસ્તિકાયદેશ, અધમસ્તિકાયપ્રદેશ, આકાશ, આકાશદેશ, આકાશપ્રદેશ, અને ધાસમય, આ અરૂપી દ્રવ્યના દસ ભેદ છે. ગતિ સ્વભાવવાળા જીવ