SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनस्त्रे मूलम्-मोसस्स पच्छीय पुरस्थंओ य, पओगकाले य ही दुरन्ते। एवं अदत्ताणि समाययतो, रेसे अतित्तो दुहिओ अंणिस्सो॥७॥ छाया--मृपावादस्य पश्चाच्च पुरस्ताच्च, प्रयोगकाले च दुःखी दुरन्तः । एवम् अदत्तानि समाददानः, रसे अतृप्तः दुःखितः अनिश्रः।।७०॥ टीका-'मोसस्स' इत्यादि-- 'मोसस्स' मृषावादस्य, पश्चाच्च, पुरस्ताच्च, प्रयोगकाले च, दुःखीसन् दुरन्तो भवति, एवम् अदत्तानि समाददानः, रसे-रसविषये, अतृप्तः सन् तथाअनिश्रः सन् दुःखितो भवति, इत्यन्वयः शेष व्याख्या पूर्ववत् ॥ ७० ॥ उक्तमेवार्थं निगमयितुमाह--- मूलम्-रसाणुरत्तस्स नरस्स एवं, कत्तो सुहं होज कोइ किंचिं। तत्थोपेभोगेवि किलेलदुक्खं, निवत्तई जस्स कएँण दुक्ख॥७१॥ छाया--रसानुरक्तरस्य नरस्य एवं, कुतः सुखं भवेत् कदाचित् किञ्चित् । तत्रोपभोगेऽपि क्लेशदुखं, निवर्तयति यस्य कृते खलु दुःखम् ॥७॥ 'मोसस्स' इत्यादि। . यह जीव जब मृषावादके बोलनेमें पटु बन जाता है तब भी यह उस भाषणके पहिले और पीछे तथा उसके बोलते समयमें भी दुःखी होकर दःखद अवसानवाला ही होता है। अर्थात् मृषावादका फल उसको दुःख भोगनेरूप ही मिलता है। इस प्रकार अदत्तको ग्रहण करते हुए तथा रसमें अतृप्त बने हुए उस प्राणीका संसारमें कोई भी सहायक नहीं होता है। इस प्रकार रसाभिलाषी व्यक्ति उसमें अतप्त होने के कारण सुखी न होकर प्रत्युत दुखी ही बना रहता है ॥७०॥ " मोसस्स" त्या ! એ જીવ છે બોલવામાં જ્યારે પટુ બની જાય છે ત્યારે પણ તે એ ભાષણના પહેલાં અને પછીથી તથા એને બોલવાના સમયે પણ દુખિ થઈને દખદ અવસાન વાળે જ બને છે. અર્થાત મૃષાવાદનું ફળ તેને દુઃખ જોગવવા ૩૫ જ મળે છે. આ પ્રમાણે અદત્તને ગ્રહણ કરવા જતાં રસમાં અતૃપ્ત બનેલા એ પ્રાણીને સંસારમાં કઈ પણ સહાયક બનતું નથી. આ પ્રમાણે રસાભિલાલ વ્યક્તિ એનામાં અતૃપ્ત રહેવાના કારણે સુખી ન બનતાં ખરેખર ખિજ . छ. ॥७॥
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy