SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शिनी टीका अ. ३१ चरणविधिवर्णनम् छाया-क्रियासु भूतग्रामेषु, परमाधार्मिकेषु च । यो भिक्षु यतते नित्यं, स नास्ते मण्डले ॥१२॥ टीका-'किरियासु' इत्यादि यो भिक्षुः क्रियासु-कर्मबन्धकारणीभूताश्चेष्टाः क्रिया-अर्थानर्थादिभेदात् . त्रयोदशविधास्तासु । उक्तंहि अट्ठा-ऽणट्ठा-हिंसा-कम्हा-दिट्ठी य-भोस-ऽदिण्णे य। अज्झत्थ-माण-मित्ते, माया-लोमे-रियावहिया ॥१॥ छाया--अर्थाऽनर्थ-हिंसा, अकस्माद् दृष्टिश्च सृषा-ऽदत्तं च । ___ अध्यात्म मानो मैत्री, माया लोभ ईर्या पथिकी ॥१॥ तथा-भूतग्रामेषु भूतानि-प्राणिनस्तेषां ग्रामाः समूहाः भूतग्रामा एकेन्द्रियादि भेदेन चतुर्दशविधास्तेषु । उक्तं हि-- एगिदिय मुहमियरा, सन्नियर पणिदिया य सबिति चऊ। पज्जत्ता पज्जत्तगमेएणं चोदसग्गामा ॥१॥ छाया--एकेन्द्रियाः सूक्ष्मा इतरे संज्ञिन इतरे पञ्चेन्द्रियाश्च स द्वित्रिचतुरिन्द्रियाः। पर्याप्तापर्याप्तकभेदेन चतुर्दश ग्रामाः ॥१॥ . 'किरियालु' इत्यादि। ____ अन्वयार्थ (जे भिक्खू किरियासु भूययामेस्तु परमाहम्मिएस य निच्च जयई से भंडले न अच्छा-यः सिक्षुः क्रियासु भूतग्रामेषु परमाधामिकेषु च नित्यं यतते स मंडले नास्ते) जो भिक्षु क्रियाओंमें, भूतग्रामों में एवं परमाधार्मिकोंमें नित्य प्रयत्नशाली रहता है वह संसारसे पार हो जाता है। . भावार्थ-कर्मबन्धकी कारणभूत चेष्टाओंका नाम किया है। ये अर्थ और अनर्थ आदिके भेदसे तेरह प्रकारकी हैं । अर्थक्रिया१, अनर्थक्रियार, हिंसाक्रिया३, अकस्माक्रिया४, दृष्टिक्रिया५,मृशक्रियाद, अदत्तक्रिया७, " किरियासु" त्यादि। मन्वयार्थ-जे भिक्खू किरियासु भूयग्रामेसु परमाहम्मिएसु य निच्चं जयई से मंडले न अच्छइ-यः भिक्षु क्रियासु भूतग्रामेषु परमाधार्मिकेषु च नित्यं यतने स मंडले नास्ते २ मिडियामोमां, भूत आभामा मन ५२माधाभिमा नित्य પ્રયત્નશાળી રહે છે એ સંસારથી પાર થઈ જાય છે. | ભાવાર્થ–કર્મબંધની કારણભૂત ચેષ્ટાઓનું નામ ક્રિયા છે, એ અર્થ अने' भनथ ना थी तर प्रा२नी छे. (१) मठिया, (२) मनठिया, (3) हिंसाठिया, (४) भात ठिया, (५) दृष्टिठिया, (६) भृषाठिया, (७)
SR No.009355
Book TitleUttaradhyayan Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages1039
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size75 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy