________________
प्रियदर्शिनीटीका अ. ३० भिक्षाचर्यावर्णनम्
४०५ इहाष्टौ गोचराग्रभेदाः पेटादय एव, तत्र शम्बूकावर्ताया बाह्याभ्यन्तरभेदेन द्वैविध्याश्रयणात् , आयतं गत्वाप्रत्यागतायाश्चापराया अपि प्रक्षेपा द्वैविध्याश्रयणादष्टविधत्वं संपद्यते । सप्तैषणाश्चेमाः
संसहमसंसट्ठा २, उद्धड ३, तह अप्पटेविया चेव य ।
उग्गहिया५, पग्गहिया६, उज्झियधम्मा य ७ सत्तमिया ॥१॥ छाया-संसृष्टा १, असंसृष्टा २, उध्धृता ३, तथा अल्पलेपिका चैव ४।
उद्गृहीता ५, प्रगृहीता ६, उज्झितधर्मा ७ च सप्तमिका ॥१॥ संसृष्टाभ्यां-तत्वरण्टिताभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा संमृष्टा १ । असमष्टाभ्यां गृह्णतोऽसंमष्टाख्या द्वितीया २ । पाकस्थानाद् यत् स्थाल्यादौ स्वार्थ
भावार्थ--पेटा. अर्धपेटा, गोमूत्रिका, तथा पतंगवीथिका ये४ चार तथा बाह्यशंबूकावर्ता, आभ्यन्तर शंबूकावर्ता ये छह ६ तथा गमन, प्रत्यागमनके भेदसे दो भेद वाली 'आयतं गत्वा प्रत्यागता' अर्थात् सीधा जाकर पीछा लौटना, तथा इसके विपरीत चक्रगतिसे जाकर वापस लौटनेरूप दूसरे भेदके मिलानेसे आठ-भेद गोचरीके हो जाते हैं। सात प्रकारकी एषणाएँ ये हैं-- ___ "१संसदमसंसट्टा २उद्धड ३तह अप्पलेवियाचेव ४उग्गहिया पगहिया ६, उज्झियधम्मा य ७सत्तमिया ॥१॥
१ संसृष्टा एषणा, २ असंहष्टा एषणा, ३ उद्धृता एषणा, ४ अल्पलेपिका एषणा, ५ उद्गृहीता एषणा, ६ प्रगृहीता एषणा, ७ उज्झितधर्मा एषणा। भोजनकी सामग्रीसे भरे हुए हाथ एवं पात्रसे भिक्षा लेना सो संसृष्टा एषणा है १। इनसे असंस्कृष्ट हाथ एवं पात्रसे भिक्षा लेना असं.
ભાવાર્થ–પેટા, અર્ધપેટા, ગેમૂત્રિકા, તથા પતંગ વીથિકા, આ ચાર તથા બાહ્ય શખૂકાવર્તા, અભ્ય તર શખૂકાવર્તા, આ છ તથા ગામના પ્રત્યા गमनना थी मे सेवाजी “आयतङ्गत्वा प्रत्यगता" अर्थात् सीधा छन પાછું ફરવું તથા એનાથી વિપરીત વકગતિથી જઈને પાછું ફરવા રૂપ બીજા ભેદને મેળવવાથી ગોચરીના આઠ ભેદ થઈ જાય છે. સાત પ્રકારની એષनाम मा छ
"संसहमसंसहा (१) उध्धड (२) तह अप्पले वियाचेव (३) उग्गहिया (४) पग्गहिया (५) उज्झीय धम्माय (६) सत्तमिया (७)॥१॥
૧ સંસૃષ્ટા એષણા, ૨ અસંસૃષ્ટા એષણા, ૩ ઉચ્છતા એષણ, ૪ અ૫ લેપિક એષણા, પ ઉદુહિતા એષણ, ૬ મહિતા એષણ, ૭ ઉજ્જીત ધમાં એષણું ભેજનની સામગ્રીથી ખરડાયેલા હાથ અને પાત્રથી ભિક્ષા લેવી અસં.