________________
प्रियदर्शिनी टीका अ. २९ निर्वेदस्वरूपवर्णनम् २
२०१ न्मोपादानात्मकं नातिक्रामति-नातिवर्तते, सोऽवश्यं तृतीयभवे सिध्यतीत्यर्थः शालिभद्रवत् । उत्कृष्टदर्शनाराधकापेक्षयैतत् , उक्तंहि
उक्कोसदसणेणं भंते ! जीवे कइहिं भवग्गहणेहि सिज्झिज्जा ? गोयमा ! उकोसेणं तेणेव, तओ मुक्के तइयं णाइक्कमइ ॥१॥ ___ छाया-उत्कृष्टदर्शनेन भदन्त ! जीवः कतिभिर्भवग्रहणैः सिध्येत् ? गौतम ! उत्कर्षेण तेनैव, ततो मुक्तस्तृतीयं नातिक्रामति ॥ इति ॥ सू० १॥
संवेगादवश्य निर्वेदः स्यादिति द्वितीय भेदरूपंतमाहमूलम्-निव्वेएणं भंते ! जीवे किं जणयइ ? निव्वेएणं दिव्वमाणुस्स तेरिच्छिएसु कामभोएसु निव्वेयं हव्वमागच्छइ सव्वविसएसु विरज्जइ, सव्वविसएसु विरज्जमाणे आरंभपरिग्गह परिच्चायं करेइ, आरंभपरिग्गहपरिच्चायं करेमाणे संसारमग्गं वोच्छिदइ सिद्धिमग्गपडिवन्ने य हवइ ॥२॥ ____ छाया-निदेन भदन्त ! जीवः किं जनयति ?, निदेन दिव्यमानुष तैरश्थेषु कामभोगेषु निर्वेदं शीघ्रमागच्छति । सर्वविषयेषु विरज्यते सर्वविषयेषु विरज्यमानः आरम्भपरिग्रहत्यागं करोति आरम्भपरिग्रहपरित्यागं च कुर्वन् संसारमार्ग व्यवच्छिनत्ति, सिद्धिमार्गपतिपन्नश्च भवति ॥ २॥
टोका-'निव्वेएणं भंते' इत्यादि ।
हे भदन्त ! निर्वेदेन जीवः किं जनयति ? निर्वेदः-संसाराद् वैराग्यं तेन, जीवः आत्मा, किं जनयति कं गुणमुत्पादयति ? । अत्राह-'णिब्वेएणं' लाता है अर्थात् वह जीव शालीभद्रकी तरह तीसरे भवमें अवश्य मोक्ष को प्राप्त करता है । यह बात उत्कृष्ट दर्शनाराधककी अपेक्षाले कही है । ___ कहा भी है-" उक्कोस दंसणेणं भंते । जीवे कइहिं भवग्गहणेहिं सिज्झिज्जा ? गोयमा । उक्कोसेणं लेणेव तओ मुक्के तइयं णाइकमइ॥१॥
संवेगके बाद निर्वेद अवश्य होता है सो दूसरा बोल निर्वेदके
ત્રીજા ભવમાં તે ચૂકતું નથી. અર્થાત તે જીવ શાલીભદ્રની માફક ત્રીજા ભવમાં અવશ્ય મોક્ષને પ્રાપ્ત કરે છે. આ વાત ઉત્કૃષ્ટ દશનારાધકની અપેક્ષાથી કહેલ છે.
४५ -" उक्कोसदसणेणं भन्ते ! जीवे कइहिं भवग्गहणेहि सिडिझज्जा १ गोयमा ! उक्कोसेणं तेणेव तत्तो मुक्के तइयं णाइक्कमइ " ॥१॥ | સ વેગના પછી નિર્વેદ અવશ્ય થાય છે. આથી હવે બીજા બેલ નિર્વેદનના
उ० २६