SearchBrowseAboutContactDonate
Page Preview
Page 948
Loading...
Download File
Download File
Page Text
________________ ८०० उपराध्ययन । __. . उत्तराध्ययनको तेन यदुक्त तदुच्यते-- मूलम् रहनेमी अहं भद । सुरुवे | चारु भासिणि । मम भयाहि सुतणू ।, न ते पीला भविस्सह ॥३७॥ छाया-रयनेमिरह भद्रे ! मुरूपे चारुमापिणि । _मा भजम्म मुतनु, न ते पीडा भविष्यति ॥३७॥ टीका-'रहनेमि' इत्यादि । हे भद्रे ! अह रथनेमिः स्यनेमिनामाऽम्मि । हे मुरूपे-मुन्दरि, हे चारुभापिणि-मधुर पचने ! मा भनम्ब-भर्तृत्वेनानीकुरु येन हे सुतनु-शोभ नाङ्गि ! ते तव पीडा-जीवननिर्वाडकष्ट न भविष्यति ॥३७॥ - - । मूलम् ऐहि तां भुर्जिमो भोएं, माणुस्त खुं सुदुलह ।। भुत्तभोगी तओ पच्छा, जिणमैग्गं चरिस्लैमो ॥३८॥ छाया-एहि तापद भुञ्जीवहि भोगान्, मानुष्य खलु मुर्दुर्लभम् । भुक्तभोगिनौ तत पश्चा,-निनमार्ग नरिप्यावः । ३४॥ टीका-.'हिता' इत्यादि। हे मुन्दरि ! एहि आगच्छ मम समोपे । आवा तावत-प्रथम भोगानशब्दादि कामभोगान् भुञ्जीवहि अनुभवेव ।' खलु-यतो मानुष्य-मनुष्यजन्म रहनेमि' इत्यादि। अन्वयार्थ-(भद्दे-भद्रे) हे भद्रे ! (अह रहनेमो-मैं ' रथनेमि है। (सुरुवे चारुभासिणि-मुरूपे चारुभाषिणि) हे सुन्दर रूपवाली व मधुर बोलनेवाली (मम भयस्व-मां भजस्व) मुझे अब तुम अपना पतिस्वरूप समझकर अगीकार करो। जिससे (सुतण-सुतनु !) हे शोभनाङ्गी ! (ते-ते) तुझे (पीला-पीडा) जीवन निर्वाह सम्बन्धी किसी प्रकार का कष्ट (न भविस्सइ-न भविष्यति) नही होगा ॥३७॥ . "रहनेमि" त्या। सन्याय--भद्दे-भद्रे भने " अह रहनेमी-अह रथनेमी यिनेमी ७ सुरुवे चारूभासिणि-मुरूपे चारूभापिणि हे ४१२ ३५वामी भने मधुर माला पानी मम भयस्व-मा भजस्व भक्त पतिस्व३५ मलने सगी २ ४१ रथी मुतणू-मुतन्' indinी ते-ते तमने पीला-पीडा पन निls सभी Rनु १४ न भविम्सइन्न भविष्यति ये नही ३७८
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy