SearchBrowseAboutContactDonate
Page Preview
Page 91
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पोडामध्ययनम् ॥ व्यारयात पञ्चनगम चयनम् । अथ पोटशमारभ्यते। अस्य च पूर्येण सहायमभि सम्पन्न -अनन्तरा ययने भिगुणा माता । ते गुणात्र ब्रह्मचर्ययुक्तम्यैव भवन्ति। ब्रह्मचर्य तु ब्रह्मचर्यगुप्तिपरिनानत मुह भाति, इत्यतोऽम्मिन्न ययने ब्रह्मचर्य गुप्तयोऽभिगीयन्ते, इत्यनेन सपन्नायातस्याम्या ययनम्येदमादिम मत्रम् मूलम् सुय मे आउस । तेण भगवया एवमखाय-उह खल थेरेहि भगवन्तेहि दस बभचेरसमाहिट्राणा पण्णता । जे भिक्खू सोच्चा निसम्म सजमबहुले सवरवहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तवभयारी सया अप्पमते विहरेजा ॥१॥ छाया-थून मया नायुप्मन् ! तेन भगवता एपमारयातम्-इह खलु स्थविरै मंगरदिदेश नम पर्यपमाधिम्यानानि मनमानि। यानि भिनुः श्रुत्वा निशम्य सयम बहुल मारपहल समाधिपहुल गुप्त गुप्त ब्रह्मचारी सा प्रमतो पिहरेद ॥१॥ ॥सोलवा अध्ययन प्रारभ ॥ पन्द्रहव अभ्ययन का न्यारयान हवा, अब सोलहवा अध्ययन प्रारभ होता है। हम अ ययन का सरन्य पन्द्रहवें अध्ययन के साथ इम प्रकार है-पन्द्रहवें अध्ययन मे जो भिक्षुगुण वर्णित किये गये हैं वे ब्रह्मचर्य से युक्त भिक्षु के ही हो सकते है । तथा ब्रह्मचर्य जय नक ब्रह्मचर्यगुप्ति का परिज्ञान नहीं होता है तबतक सुटढ नहीं होता है अतः उसकी दृढता निमित्त इस अध्ययन मे ब्रह्मचर्यगुप्तियों का कथन किया जायगा। इसी मवध से आये हुए इस अध्ययन का यह मर्वप्रथम मत्र है। 'सुय मे' इत्यादि । સાળમા અધ્યયનનો પાર ભ– ૫ દરમ્ અધ્યયન કહેવાઈ ગયુ, હવે સોળમા અધ્યયનનો પ્રારભ થાય છે આ અધ્યયનને સ બ ધ પદરમા અધ્યયનની સાથે આ પ્રકારને છે–પદરમાં અધ્યયનમાં ભિક્ષુના ગુણેનું જે વર્ણન કરવામા આવેલ છે તે બ્રહ્મચર્યથી યુક્ત એવા ભિઓનુ જ હોઈ શકે છે તથા બ્રહ્મચર્યગુમિનુ પરિજ્ઞાન જ્યા સુધી થતુ નથી ત્યા સુધી સુદઢ બ્રહાચર્ય પાળી શકાતું નથી આથી એની દઢતા માટે આ યયનમાં બ્રહ્મચર્યગુપ્તિઓનુ કથન કરવામાં આવશે આ સ બ ધથી આવેલા मा २६५यननु मा सर्व प्रथम सूत्र छ - " मुय मे" ।
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy