________________
-
प्रियदर्शिनी टीका अ. नेमिनाथचरिणनिरूपणम्
६६८ रेतापस्थितिमूचनार्थम् । समुद्रग्निय. प्रमुखा दश दशा: भ्रातर जासन् । तेषु स्मृटेगो शुभ्राताऽऽमात् । तथापि वमुदेवम्य पूर्ववर्णन पिणुरित्वेनेति माम् ॥३॥ मूत्रम्-तसर भी सिवा नाम तीसे पुत्ते महाजसे ।
भयंव अरिहनेमित्ति, लोगनाहे दमीसरे ॥४॥ छाया--तम्य भार्या शिवा नाम, तस्या पुत्रो महायशाः।
भगवानरिष्टनेमिरिति, लगेरनाथो दमीश्वर ४॥ टीका--'तम्म' इत्यादि।
तस्य समुद्रविजयस्य शिवा नाम भार्याऽऽसीत् । तम्या. शिवाया पुत्रो महा यगा =ोस्त्रयमिद्धकीर्तिमान, लोग्नाश -विलोमीनाय . दमी वर दमिनानितेन्द्रियाणामोश्च यामी कामार्य एव मारविजयादमीश्वरत्व विजेयम् भगवान् -ऐश्वर्यधारी अरिष्टनेमिरिति-अरिष्टनेमीति नाम्ना प्रसिद्ध आसोत ॥४॥ (ममुद्दविज नाम-ममुद्दविजयो नाम ) समुद्रविजय नाम का राजा थे जो (रायलस्वणसजुग महडिए राया आसी-राजलक्षणमयुन महबिक राना आसीत्) राजलक्षणों से युक्त तथा उत्र, चमर आदि विभ्रति से विशिष्ट थे। यह वसुदेव के बडे भाई थे। केशव-विष्णु-का पिता होने से वह वसुदेव का पहिले जो वर्णन किया गया है ॥॥
'तस्स भन्नो' इत्यादि।
अन्वयार्थ-(तस्स सिवा नाम भजा आसि-तस्य शिवा नाम भार्या आसीत् ) समुद्रविजय की पत्नी का नाम शिवादेवी या। (तीसे पुत्ते भयव अरिट्टनेमि-तस्था पुत्र भगवान् अरिष्टनेमि ) शिवादेवी के पुनका नाम भगवान अरिष्टनेमि था। (महाजसे-महायशा) महायविजये नाम-समुद्रविजयो नाम समुद्रविय नामना on Sat रायलक्रवणसजुए महडिए राया आसि-राजलक्षणसयुत महर्द्धिक राजा आसीतोय साथी યુક્ત તથા છત્ર, અમર આદિ વિભૂતિથી વિશિષ્ટ હતા તે વસુદેવના મોટાભાઈ કેશવ હતા કેશવ વિષ્ણુના પિતા હોવાથી વસુદેવનું પહેલા વર્ણન કરવામાં આવેલ છે મારા
"तस्स भाजा" त्यादि
अन्क्याथ-तस्स सिवानाम भजा यासी-तस्य शिवानाम भार्या आसीत भद्रवियनी पत्नीनु नाम शिवावी तु तीसे पुत्ते भयव अरिहनेमि-तस्या. पुत्र भगवान् अरिष्टनेमि शिवाइवाना पुत्रनु नाम मरिटनेमि तु ते महाजसे