SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ प्रयदर्शिनी टोका अ २२ नेमिनायवरिप्रनिरूपणम् भादीनि दानमत्यशैर्यादीनि वा तै. सयुक्त =युक्तो वासुदेव. इति नाम्ना प्रसिद्धो मदिर = छत्रचामरामिविभूतियुक्तो राजाऽऽसीत् ॥१॥ मृलम्-तस्तं भन्ना ढुंवे आसि, रोहिणी देवर्ड तहा । तासिं दोपह पिदो' पुर्ती इट्टी य रोम केसवा ॥२॥ छाया--तम्य मार्गे हे आस्ता, रोहिणी देवकी तथा। तयो योपि द्वौ, इप्टी च रामकेशी ॥२॥ वीरा-'तस्स' इत्यादि । नम्य मुदेवस्य रोहिणी तथा देवकी वे भार्ये आस्ताम् । तयोईयोरपि उष्टौसकलमजावलभी रामकेशवा बलभद्र-कृष्णाभिधानी द्वौ पुत्री आस्ताम् । नामेण महडिए राया आसि-शौर्यपुरे नगरे राजलक्षणमयुत वसुदेव इति नाम्ना मर्दिक राजा आसीत् ) शैयपुर नाम के नगर में राजचिह्नो से-चक्र, स्वस्तिक, अङ्कुश आदि अथवा दान मत्य, शौर्य आदि लक्षणों से युक्त वसुदेव इम नामका एक राजा थे जो छत्र चमर आदि महान विभूति का अधिपति थे ॥१॥ ___ 'तस्य भन्जा' दन्यादि। अन्वयार्थ--(तस्स रोहिणी तहा देवई दुवे मज्जा आसि-तस्य रोहिणी तथा देवकी हे भार्ये प्रास्ताम् ) वसुदेव की देवकी तथा रोहिणी नामकी दो स्त्रिया थी। (तासिं दोण्हपि दो पुत्ता इट्ठा-तयोः यो अपि द्वौ पुत्री इप्य) इन दोनों के दो पुत्र थे जो प्रजाजनों को विशेप मिय थे (रामकेसवा-रामकेगवौ) इनमे एक का नाम राम और दूसरे का केशव था। राया आमि-शोर्यपुरे नगरे राजसक्षणसयुत वसुदेव इति नाम्ना महर्दिक' राजा आसीत शीपुर नामना नगरमा यिन्लाथी-य, स्वस्ति, अश मा અથવા દાન, સત્ય, શૌર્ય આદિ લક્ષણેથી યુક્ત વસુદેવ આ નામના એક રાજા હતા જે છત્ર ચમર અદિ મહાન વિભૂતિના અધિપતિ હતા ! "तस्स भना" इत्यादि। मन्वयार्थ-तस्स रोहिणी तहा देवई दुवे भजा आसी-तस्य रोहिणी तथा देवकी द्वे भार्ये आस्ताम् वसुवने १५ तथा डिएपी सनी लियोती तासिं दोण्ह पि दो पुत्ता इट्टा-तयो द्वयो. अपि द्वौ पुत्रौ इष्टौ से मन्नेने में पुत्री तारे प्रतनामा भूम प्रिय ता रामकेसौ-रामकेशवौ तेमा मेनु નામ રામ અને બીજાનું નામ કેશવ હતુ
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy