SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ प्रियदर्शनी टीका अ २० महानिर्ग्रन्थस्वरुपनिरपणम् यस्तु मरणसमयेऽपि स्वदुरात्मता न जानाति तस्य का गतिर्भवतीत्याह- मूलम् - ८ निरंहिया गगरुई उं तस्सं, जे' उत्तमट्टे विवज्जासमेई । इमे वि" से नॅथ पैरे वि लोऐं, दुहओ विं से' झिज्झेड तत्थ लोए ॥४९॥ छाया - निरधिका नाग्न्यरुचिस्तु तस्य य उत्तमा विपर्यासमेति । अयमपि तम्य नास्ति परोऽपि लोक, द्विप्रारि म क्षीयते तत्र लोके ॥ ४९ ॥ ६१० टीका- 'निरडिया' इत्यादि । हे राजन | य उत्तमार्वे उत्तमः - उत्कृष्टतमः अर्थ : =मोक्षरूपो यम्मात्स तस्मिन् श्रुतचारित्रलक्षणे धर्मे विपर्यास = मोहवशेन विपरीतभावम् एति=मामोति, तस्य द्रव्य लिङ्गिनो नाग्न्यरुचिः = नाग्न्ये= श्रामध्ये रुचिरमिलापो निरर्थिचैव== ora | fatneena दर्शयति- 'इमे वि' इत्यादि - तस्य द्रव्यलिङ्गिनोऽयमपि प्रत्यक्षो लोको नास्ति - मोहप्रमादादिपारवश्येन गरीरहेतुके लुनादि सेवनम्यापि निरर्थकत्वात् । न केवलमयमेव, लोको नास्ति, किन्तु तस्य परोऽपि जो मरण समय में भी अपनी दुरात्मा को नहीं जानता है उसकी क्यागति होती है ? सो कहते है- 'निरहिया' इत्यादि । अन्वयार्थ - - हे राजन् ! (जे - यः) जो मुनि (उत्तमठ्ठे विवजास ण्डउत्तमा विपर्यास एति) उत्तमार्थ मे श्रुतचारित्ररूप धर्म में-मोह के वश से विपरीत भावको प्राप्त होता है (तस्स णग्गरूई निरडिया - तस्य नाग्न्य रुचिः निरर्थिका) उसमुनि की - द्रव्यलिंगी साधुकी - नाग्न्य- श्रामण्य मे रुचि - अभिलापा न्यर्थ ही जाननी चाहिये । (इमेथि से नत्थि - अयमपि तस्य नास्ति) तथा यह प्रत्यक्षीभूत लोक भी उसका नहीं सघता है केवल જે મરણુ મમયે પણ પેાતાના દુરાત્માને જાણતા નથી તેની શુ ગતિ થાય छेतेने ४ - निरहिया " त्यिाहि । अन्वयार्थ हे राजन् । जे-ये ? भुनि उत्तम विवज्जास एड- उत्तमायें વિપર્યાસ ત્તિ ઉત્તમ અર્થમા શ્રુત ચારિત્રરૂપ ધ મા-મેાહના વથથી વિપરીત आपने आप्त उरे छे तस्स नग्गरूई निरद्विया- तस्य नाग्न्यरूचि निरर्थिका द्रव्य लिंगी भाधुनी - नाग्न्य- श्राभएयमा ३थी - अभिलाषा व्यर्थ युवाले इमे वि से नत्थि-अयमपि तस्य नास्ति तथ मा प्रत्यक्षभूत सो पशु तेनु सधातु नथी छत
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy