________________
-
-
-
--
গান छाया--आयुक्तता यस्य च नास्ति काचित्, ईर्याया भापायां तथपणायाम् ।
आदाननिक्षेप योर्जुगुप्सनाया, न पीर यातमनुयाति मार्गम् ।।४०! टीका--'आउत्तया' इत्यादि ।
ईर्यायाम् ईर्यासमिती भापाया-मापासमिती, तथा एपणाम् एपणाम मिती, आदाननिक्षेपयो =सापकरण-ग्रहणन्यासरूपसमिती, जुगुप्सनाया-परिप्ठा पनासमिनौ च-उच्चारादीना सयमानुपयोगितया जुगुप्सनीयत्त्वेनर परिष्ठापनाव जुगुप्सनाऽत्र परिप्ठापनेव ग्रह्या, यस्य काचित् म्यल्पाऽ पि आयुक्तता-सावधानता नास्ति, वीरयातम् धीरैस्तीर्थकर गणधरादिभिर्यात-गत मार्ग-रत्नत्रयरूप मोक्ष पथ नानुयातिन्न गच्छति । 'आयाणनिक्खे' इतिलुप्तसप्तम्यन्तम् । ॥४०॥
मूलम्--- चिरपि से मुडरुई भवित्ता, अथिव्वए तवनियमेहि भेटे । चिर पि" अप्पाण किलेसइत्ता, ने परिये हो. है सपराए ॥४१॥
'आउत्तया' इत्यादि।
अन्वयार्थ-(इरियाइ भासाइ तहेसणाए आयाणनिखेव दुगुं छणाए जस्स काइ आउत्तया नस्थि-ईाया भाषाया तथा एषणाया आदाननिक्षेपयो जुगुप्सनाया यस्य काचित् आयुक्तता नास्ति) ईर्यासमिति में, भाषासमिति में तथा एषणासमिति में, आदाननिक्षेपणसमिति में एव परिष्ठापनसमिति मे जिस साधु को स्वल्प भी सावधानता नहीं है वह (वीरजाय मग्ग न अणुजाइ-वीरयात मार्ग न अनुयाति) तीर्थ कर एव गणधरों से सेवित 'मार्गका-रत्नत्रय रूप मोक्षमार्ग का-अनु यायी नहीं होता है। अर्थात्-पाच समितियों के पालन करने में जिसका उपयोग नही है वह मोक्ष मार्ग का अनुयायी भी नहीं है ॥४०॥
"आ उत्तया" त्या !
मन्वयाय-इरियाइ भासाइ तहेसणाए आयाणनिक्खेव दुगुछणाए जस्स काइ अउत्तया नस्थि-ईर्याया भाषाया तथा एपणाया आदाननिक्षेपयो. जुगुप्सनाया यस्य काचित आयुक्तता नास्ति ध्यामभितिभा, भाषा समितिमा, तथा એષણા સમિતિમા આદાને નિક્ષેપણ સમિતિમા અને પરિષ્ઠીપન સમિતિમાં જે સાધુને थोडी पर सावधानता नथी ते वीरजाय मग्ग न अणुजाइ-वीरयात मार्ग न अनुयाति તીર્થકર અને ગણધરોથી સેવીત માગના-રત્નત્રયરૂપ મેક્ષ માર્ગના અનુયાયી બનતી નથી અર્થાત્ પાચ સનિતિઓનું પાલન કરવામાં જેનો ઉપયોગ નથી તે મિક્ષ માર્ગના અનુયાયી પણ નથી ૪૦