________________
গানঃ
टीका--'सह च' इत्यादि ।
यवहम् इत =अस्या विपुत्राया विस्तीर्णाया पंढनायाः मय-मकदापि मुच्येयम्-विमुक्तो भोयम् । तदाऽह क्षान्त समायुक्त , दान्त इन्द्रिय नो इन्द्रिय दमने तत्पर -जितेन्द्रियो भूत्वा निरारम्भः आरम्भनिन सन् अनगारिता साधुत्व प्राजे यम्, प्रतिपद्येयम् अगोकुर्यामिति यावत्। यन ससारोस्टेदान्मूलत एव वेदना न स्यादिति भावः ॥३२॥ मूलम्-एव च चितईत्ताणं, पसुत्तो मि नराहिवा।। _परियत्तीएं राईए, वेयणा में खेय गयो ॥३३॥ छाया--एपच चिन्तयित्वा खलु, प्रसृप्तोऽम्मि नराधिपः ।।
परिवर्तमानाया रानौ, वेदना मे क्षय गता ॥३३।। टीका--'एव च' इत्यादि।
हे नराधिप ! एव-पूर्वोक्तप्रकारेण च चिन्तयित्वा=पिचार्य सलु-यावत् प्रमुप्तोऽस्मि-निद्रा गतोऽस्मि। तात् परिवर्तमानाया व्यतिगच्छन्त्या रानौ मेमम वेदया क्षय गता ॥३३॥ किया सो कहते है-'सच' इत्यादि । 1 अन्वयार्थ - (जइ-यदि) यदि मै (इओ-इत) इस (विउला वेयणा विपुलाया' वेदनायाः) अत्यन्त कष्ट देने वाली वेदना से (सइच मुच्चेजासकृत् अपि मुच्येय) एक बार भी रहित हो जाऊँ (तया-तदा) तो मे (खतो दतो निरार भो अणगारिय पव्वरा-क्षान्त. दान्तः निरारम्भ अनगारितां प्रजेयम् ) क्षमायुक्त होकर इन्द्रिय एव नोइन्द्रिय के दमन करने में तत्पर होऊंगा और आरभ से रहित हो जाने से साधुपना अगीकार करूगा कि जिससे पुन ससार के उच्छेद हो जाने से इन वेदनाओं का मूल से ही विनाश हो जाय ॥३२॥ "सइच" त्याहि ।
मन्या -जइ-यदि ने है, ई इओ-इत मे विउला वेयणा विपुलायाः वेदनाया अत्यत ४०८ मापापणी यनाथी सय च मुच्चेज्जा-सकृत् अपि मुच्येयम् मेवार पर मया 16 तया-तदाता हु खतो दतो निरारभो अणगारिय पव्यए-क्षान्तः-दान्त निरारभ्भ अनगारिता प्रजेयम-क्षभायुत मनी, घान्द्रया તથા ઈન્દ્રિયનુ દમન કરવામાં તત્પર બની જઈશ અને આર ભથી રહિત બનીને સાધુપણુ અગિકાર કરીશ કે જેનાથી ફરી સસારને ઉછેદ થઈ જવાથી આ વિદનાઓને મૂળમાંથી જ વિનાશ થઈ જાય ૩રા