________________
५९२
उत्तराध्ययनपत्रे
--
-
-
-
-
-
-RD
-
छाया-पिता मे सर्वसारमपि, दद्यात् मन कारणाद ।
न च दुःखादु ग्मिोचयन्ति, एपा मम अनाथता ॥२४॥ टीका--'पिया' इत्यादि।
हे राजन् ! मे-मम पिता मम कारणाव स्वकीय सर्वसारमपि-रत्नादिक सकलप्रधानवस्तु जातमपि दद्याव-दात्मयतोऽभूत् । तथापि च न केऽपि मा दुःग्वाद् विमोचयन्ति स्मा-विमुक्त कृतवन्तः । अय भावः-मम पित्रा घोषणा कारितायद्यस्य मीयपुत्रस्यैकमपि रोग कश्चिद् वैद्यो निवर्तयेत्, तदा तस्मै सर्वसार धनमर्पयामि' इति । तथापि केऽसि मम दु.खविमोचका नाभूपन् इति। एषा मम अनाथता ॥२४॥
तथा--'पियामे' इत्यादि।
अन्वयार्थ--इस समय (मे पिया-मे पिता) मेरा पिता (मम कारणा सव्वसारपि दिजाहि-मम कारणात सर्वसारमपि दद्याद) मेरे निमित्त से समस्त रत्नादिक वस्तुओं को भी देने के लिये तैयार हो गया तो भी (न य दुक्खा विमोयति-न च दुवात् विमोचयति) वे मेरे दुःख को दूर करने के लिये समर्थ नहीं हो सके। (पसा मज्झ अणाहया-एषा मम अनाथता) यही मेरी अनाथता है।
अनाथी मुनि के ससारी पिता ने ऐसी घोषणा करवा दी थी की "जो कोई वैद्य मेरे पुत्र की एक भी वेदना को दूर कर देगा उसको मैं अपना सर्वस्व अर्पित कर दृगा" परतु एक भी वैद्य उसके रोग कि निवृत्ति के लिये ममर्थ नहीं हो सका। यही मेरी अनाथता है ॥२४॥
तया-"पियामे" त्याह
अन्वयार्थ:-- सभये मे पिया-मे पिता भास पिता मम कारणा सबसारपि दिजाहि-मम कारणात सर्वसारपि दधात मारा निमित्तथी सघणी ना દિક-વસ્તુઓને પણ આપવા માટે તત્પર થઈ ગયા હતા તે પણ મારા પિતા ય दुक्खा विमोयति-न च दु खात् विमोचयति मा भने २ ४२१॥ भाट समर्थ मनी या 6 एसा मज्झ अणाहया-एषा मम अनाथता 241 भारी मनायत छ
આથી મુનિના સ સારી પિતાએ એવો ઘેષણ કરાવેલ હતી કે, “જે કોઈ વઘ મારા પુત્રની એક પણ વેદનાને દૂર કરી આપશે તેને હું મારૂ સર્વસ્વ આપી દશ” પર તુ એક પણ વઘ મારા એ રોગની નિવૃત્તિ કરવામાં સમર્થ ન થઈ શકયા એ મારી અનાયતા છે ૨૪