SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ - - - - - ५६८ उत्तगध्ययनसूत्रे टीमा--'महप्पनावत' इत्यादि। हे मुनय ! महाप्रभारस्य महान् अत्युकृष्टः प्रभामहात्म्य यस्य स तथोक्तस्य, दुप्फरपतिज्ञापालनादतिशयमाहात्म्ययुक्तस्य, महायगस दिगन्त व्याप्तयशस , मृगायाः राझ्याः पुत्रम्य मुनेः भापित-समारासारत्यनु'यमचुरत्वाचे दक वचन निशम्य-श्रुत्या, तपः प्रधानम् उपसा द्वादशनि प्रधान-प्ठम्, अत एर उत्तमम् = उत्कृष्टतम चरित चारित्र च निशम्य-शुन्या, तथा-तस्य निलोकविश्रुत लोकत्रयमसिद्ध गतिप्रधान-गतिपु प्रधान गतिप्रधानम्, गतिए मधानभूता मोक्षरूपा गतिं च निगम्य-श्रुत्वा, तथा-पन च दुग्मविपर्धन-दुःख वृद्धिकर विज्ञाय, सनि धने चौराग्निनृपादिभ्यो भयस्य सर्वदा सझागद् धनस्य दुःखविवर्धेकत्व विजेयम् । तपा ममत्वसन्ध-मातापित स्त्रीपुनादिपु ममत्वन्धन च महाभयावह महाभयजनक विज्ञाय, स्वजनादि ममत्वन्धी हि प्राणिन नरके इसी बात को पुन' प्रकारान्तर से उपदेश के रूप में दो गाथाओं से कहते है-'महप्पभावस्स' इत्यादि । __अन्वयार्थ-हे मुनिजनो! तुम (महप्पभावस्प्त महाजसस्स मियाड पुत्तस्स भासिय निसम्म तवष्पहाण उत्तम चरिय तिलोयविम्मुय गडप्प हाण च निसम्म-महोप्रभावस्य महायशसः मृगापुत्रस्य भापित, निशम्य तप प्रधान उत्तम चरित, त्रिलोकविश्रुतम् गत्तिप्रधान च निशम्य) दुष्कर प्रतिज्ञा के पालन करने से महाप्रभावक तथा दिगन्त में व्याप्त यशशाली होने से महायशस्वी ऐसे मृगापुर के, ससार की असारता तया दुःख प्रचुरता के आवेदक वचनो को, तथा तपः प्रधान उत्तम चारित्र को तथा बिलाक प्रसिद्ध मोक्ष प्रतिरूप गति को सुनार तथाँ (धण दुक्खविवडण ममत्तबध च महाभयावह वियाणिया-धन दुखविवर्धन ममत्व આ વાતને ફરીથી પ્રકારાન્તરથી ઉપદેશના રૂપમા બે ગાથાઓથી કહે છે-- "महप्पभावम्स" इत्यादि। __ मन्या- मुनिशन ! तमे महप्यभावस्स महाजसस्स मियाइपुत्तस्स भासिय निसम्म तवप्पहाण उत्तम चरिय तिलोयविस्सुय गइप्पहाणं च निसम्म-महामभावस्य महायशस: मंगापुत्रस्य भापित निशम्य तप प्रधान उत्तम चरित निलोकविश्रत गतिप्रधान च निशम्य हु४२ प्रतिज्ञानु पादान કરવાથી મહાપ્રભાવક તથા દિગતમાં વ્યાપ્ત યશશાળી હવાથી મહાયશસ્વી એવા મૃગાપુત્રના, સસારની અસારતા તથા દુખ પ્રચુરતાના આવેદક વચનને તથા તપ પ્રધાન ઉત્તમ ચારિત્રને તથા ત્રણલેકમાં પ્રસિદ્ધ મેક્ષપ્રાપ્તિરૂ૫ ગતિને સાભળીને તથા धण दुक्खविवडण ममत्नवध च महाभयावह पियाणिया-बन दु.खविवपन
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy