________________
प्रियदर्शिनी टीका अ १९ मृगापुनचरितवर्णनम्
मातापित्रोरनुमतिमादाय किं कृतवानित्याह-- मूलम्-एव से अम्मापियरो, अणुंमाणित्ताण
ममत्त लिन्दैई तोहे, महानागोर्च कंचुय ॥८॥ छाया--एक मोऽयापितरौ, अनुमान्य परिधम् ।
ममत्व दिननि तदा, महानाग इव कञ्चकम् ॥८६॥ टीका-'व' इत्यादि।
तदा-तम्मिनसाले एव-पूर्वोक्तमकारेण स मृगापुत्रोऽम्यापितरौ अनुमान्य दीक्षादानाज्ञायाम् अनुमती कृत्वा, कचुक महानागा महासर्प इत्र बहुविधम् ममत्वम् =अगन मे, वसन मे, जाया मे. बन्धु वर्गो मे इत्यादि रूप बहुविध भाव ममत्व छिन्नत्ति परित्यजति । अय भावः-यथा महानागश्विरमदमपि कञ्चक त्यनति, एव मृगापुनोऽपि अनादिभवाभ्यस्त ममत्व परित्यक्तवान् । ८॥
अनेन आन्तरोपधिपरित्याग उक्तः, सम्पति बहिरुपधिपरित्यागमाहमूलम्-इंडी वित्त चं मिते यं पुत्तदारं च नायओ।
रेणुय व पडे लग्ग, निद्धणिताण निग्गेओ ॥८७॥
मातापिता की आज्ञा मिलने पर मृगापुत्रने क्या किया मो करते है-'ण्व मे' इत्यादि। ___ अन्वयार्थ-इस प्रकार (ताहे-तदा) उस समय (सो-स) मृगापुत्रने (अम्मापियरो अणुमाणित्ताण-अम्नापितरौ अनुमान्य ) अपने मातापिता को दिक्षा लेने की आज्ञा में अनुमत करके (महानागो व-महानाग इव) जिस प्रकार महा सर्प (कचुय-कच्चुकम्व) काचुलीका परित्याग कर देता है उसी तरह (ताहे-तदा) बहु विध (ममत्त छिन्दई-ममत्व छिनत्ति) ममत्वका परित्याग कर दिया ॥८६॥ भाता पितानी माज्ञ! भगवाधा भृात्रशुश्यु तवातनेछ-"ए व से" त्यादि। ___ मन्पयार्थ—सा प्रसारे ताहे-तदा ते समये भृगापुत्रे अम्मपियरो अणुमणि त्ताण-अम्पापितरौ अनुमान्य पोताना भात पिताने दीक्षा देवानी माज्ञामा अतुमत ४शन महानागो-महानाग २ प्रकारे भास पातानी चुय-कञ्चकम् इव आय जीना परित्याग ४री छ मेवी शते तेथे तहो-वदा म वि५ ममत्वनी પરિત્યાગ કરી દીધા છે ૮૬ છે