SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ ७३९ प्रियदर्शिनी टीका अ १९ मृगापुचरितपणनम् अनन्तश. अनन्तवारम् परमापार्मिकैश्चपेटामुष्ट यादिभि ताडित =आत्तः, कुट्टित' छिन्न., भिन्न = वण्डीकृत', चूर्णित' सपिष्टश्च ॥६७।। किं च-- मूलम्-तत्ताड तवलोहाड, तउँआणि सीसँगाणि यं । __ पाइओ कलंकलताई, आरंसतो सुभेरवम् ॥१८॥ डाया--तसानि ताम्रलोहानि, पुकाणि सीसमानि च । पायित मलायमानानि, आरसन् मुभैरवम् ॥६८|| टीका-'तत्ताः' इत्यादि । हे मातापितरौ ! नरके परमाधार्मिकै तप्तानि फलायमानानि अति क्वायतः लमलशब्द कुर्वन्ति, ताम्रगेहानि-ताम्रलोहद्वान् , पुकाणित्रपु. द्रवान सोसकानि-मीसपद्रवान् , मुभैरवम् अत्यन्त भयङ्करम् पारसन-आक्रन्दन् यह पायित वप्तताम्राढीनी वैक्रियाणि पृरिव्यनुभावभृतानि वा विजेयानि ॥६८|| आदिकी चोट द्वारा लोहे को पीटता है उसी प्रकार (अनतसो ताडिओ कुटिओ भिन्नो चुन्निओय-अनता ताडितः कुट्टित. भिन्न चूर्णितश्च) परमा धार्मिक देवो ने भी मेरी इस प्रकार की दुर्दशा नरको म अननवार की है। उन्होने वहा मुझे ताडित किया कटा-पीटा-बड २ किया तथा मेरा चूर्ण भी किया ॥ ३७॥ किंव-- 'तत्ताड इत्यादि । अन्वयार्प-हे माततात (त्तत्ताइ कलकलनाड तवलोहा-तप्तानि कलक्लायमानानि ताम्रलोहानि) नरम्मे परमापार्मिक देवोने तप्त तथा पलकलायमान उपलते हुए ताम्र तथा लोहे के द्रव-पानी को (तउआणि सीसगणि य-त्रपुकानि सीसकनि च) त्रपु-राग के पानी को सीसे के पानी छ ते प्रभाएं अनतमो ताडिओ कहिनी भिन्न चुन्निओ य-अनतश ताडित.कुहित भिन्नर्णितश्च ५२मायामि हेवाये ५५ भारी या प्रमाणुनी हुईशा નરકમાં અનેકવાર કરી છે તેઓએ મને ત્યાં માર્યો છે, ટીપ્યો છે, મા બે ટુકડે ટુકડા કર્યા છે, અને મારો ચૂરો પણ કર્યો છે ૬૭ G2-"तत्ताड धत्याह! अन्वयाथ-भाता पिता! तत्ताइ फलफलताइ तवलोहाट-तप्तानि नलगयमानानि ताम्रगेहानि न२४मा ५२भाधानि वोये तपसा तथा तसेवा तमा मन ढाना पाएन, तउआणि सीसगाणि य-त्रपुकानि सीसकानि च रागना पान, सीमाना पाणीन, मुभेरव-सुमेररवम् मय ४२ आरसतो-आरसन् JS
SR No.009354
Book TitleUttaradhyayan Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1961
Total Pages1130
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy