________________
५६६
उत्तराध्ययनम
टीका- हे अम्यापितरौ ! जरामरणशन्तारं =जरामरणरूप वान्तार दुर्गममार्गो यस्मिन से जरामरणकान्तारस्तम्मिन, जरामरणरूप दुर्गममार्गयुक्ते अत एव भाकरे=मययनिरुपे चान्ते= पत्यारो देव मनुष्यतिर्यदनया भूना अन्ता माया यस्य च चतुरन्त चातुरन्तस्तस्मिन मसारे मया भीमानि=अतिदुग्खननान्येन भयङ्कराणि जन्मानि मरणानि च मोहानि ॥४६॥
यत्र मा शारीरिक वेदना मानमिवेदना सा नम्मति तदुच्यते-मूलम् -- जहा इंह अगणी उपहो, इत्तो अनंतंगुणो तहिं ।
नरपसु वेयणी उन्हा, असाया वेडया मए ॥१७॥
छाया -- यवा इहाग्निरुष्णः इतोऽनन्तगुणस्तत्र ।
?
नरकेषु वेदना उष्मा, अमाता वेदिता मया ॥४७॥ यथा = अस्मिन् ससारे अग्निरुगोऽस्ति इतोऽस्मादपि अनन्तगुण उष्णोऽग्निस्तन=नरकेषु अस्ति, येषु नरके वहमुत्पन्न. । तेषु नरकेषु मया
और भी - - ' जरामरणकनारे' इत्यादि ।
अन्वयार्थ -- तथा हे माततात' (जरामरण कनारे - जरामरण गन्तारे) जरा एव मरणरूप कान्तार-अटवी युक्त तथा (भगागरे - भयाकरे) भय की खानस्प विशिष्ट ऐसे (चाउरते चातुरन्ते) चतुर्गतिरूप ससार म (मए-मया) मैने (भीमाणि - भीमानि ) अति दु खजनक होने से भयकर (जम्माणि मरणाणि य - जम्माणि मरणानि च) अनेक जन्म एवं मरणों को (सोढाणि - सोढानि) सहन किया है ॥४६॥
फिर भी ~ - 'जहा' इत्यादि ।
अन्वयार्थ -- ( जहा- यथा) जैसे (उह - इह ) इस संसार मे (अगणीअग्नि) अग्नि (उण्टौ - उष्ण ) उष्णगुण सपन्न है (इत्तो अणतगुणो तह
वधुभा--" जरामरणकतारे " छत्याहि
अन्वयार्थ --- हे भारतात । जरामरणकतारे - जरामरणकान्तारे वृद्धावस्था तथा भर३५ भयडर भेवा सभा तथा भयागरे - भयाकरे लय३५ माशुश्री विशिष्ट मेवा चाउरते-चातुरन्ते यतुर्गति३य भ सारभा मए - मया मे अति हु ४४ भीमाणि - भीमानि भय ४२ जम्माणि मरणाणि य-जन्मानि मरणानि च जन्म ने भरी सोढाणि-सोढानि सहुन उरेस है ॥ ४६ ॥
वधुभा - "जहो" छत्याहि
अन्वयार्थ -- जहा - यथा જે રીતે इह-इह मा संसारमा अगणि-अग्नि अभि
उन्हो - उष्ण
शुभचन्न छे इत्तो जगतगुणो तर्हि - इत अनन्तगुण. तंत्र